॥ ॐ श्री गणपतये नमः ॥

३७ सर्गः

यावत्तु निर्यतस्तस्य रजोरूपमदृश्यतनैवेक्ष्वाकुवरस्तावत्संजहारात्मचक्षुषी

यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम्तावद्व्यवर्धतेवास्य धरण्यां पुत्रदर्शने

पश्यति रजोऽप्यस्य यदा रामस्य भूमिपःतदार्तश्च विषण्णश्च पपात धरणीतले

तस्य दक्षिणमन्वगात्कौसल्या बाहुमङ्गनावामं चास्यान्वगात्पार्श्वं कैकेयी भरतप्रिया

तां नयेन संपन्नो धर्मेण निवयेन उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः

कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी हि त्वां द्रष्टुमिच्छामि भार्या बान्धवी

ये त्वामुपजीवन्ति नाहं तेषां ते ममकेवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम्

अगृह्णां यच्च ते पाणिमग्निं पर्यणयं यत्अनुजानामि तत्सर्वमस्मिँल्लोके परत्र

भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम्यन्मे दद्यात्पित्रर्थं मा मा तद्दत्तमागमत्

अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम्न्यवर्तत तदा देवी कौसल्या शोककर्शिता१०

हत्वेव ब्राह्मणं कामात्स्पृष्ट्वाग्निमिव पाणिनाअन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसम्११

निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसुराज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा१२

विललाप दुःखार्तः प्रियं पुत्रमनुस्मरन्नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत्१३

वाहनानां मुख्यानां वहतां तं ममात्मजम्पदानि पथि दृश्यन्ते महात्मा दृश्यते१४

नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितःकाष्ठं वा यदि वाश्मानमुपधाय शयिष्यते१५

उत्थास्यति मेदिन्याः कृपणः पांशुगुण्ठितःविनिःश्वसन्प्रस्रवणात्करेणूनामिवर्षभः१६

द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराःराममुत्थाय गच्छन्तं लोकनाथमनाथवत्१७

सकामा भव कैकेयि विधवा राज्यमावस हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे१८

इत्येवं विलपन्राजा जनौघेनाभिसंवृतःअपस्नात इवारिष्टं प्रविवेश पुरोत्तमम्१९

शून्यचत्वरवेश्मान्तां संवृतापणदेवताम्क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम्२०

तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन्विलपन्प्राविशद्राजा गृहं सूर्य इवाम्बुदम्२१

महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम्रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन २२

कौसल्याया गृहं शीघ्रं राम मातुर्नयन्तु माम्इति ब्रुवन्तं राजानमनयन्द्वारदर्शितः२३

ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम्अधिरुह्यापि शयनं बभूव लुलितं मनः२४

तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान्उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम्२५

सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाःपरिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम्२६

त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृशरामं मेऽनुगता दृष्टिरद्यापि निवर्तते२७

तं राममेवानुविचिन्तयन्तंसमीक्ष्य देवी शयने नरेन्द्रम्उपोपविश्याधिकमार्तरूपाविनिःश्वसन्ती विललाप कृच्छ्रम्२८

इति श्रीरामायणे अयोध्याकाण्डे सप्तत्रिंशः सर्गः३७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved