॥ ॐ श्री गणपतये नमः ॥

३६ सर्गः

तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौआर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान्

अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनःयो गतिं शरणं चासीत्स नाथः क्व नु गच्छति

क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन्क्रुद्धान्प्रसादयन्सर्वान्समदुःखः क्व गच्छति

कौसल्यायां महातेजा यथा मातरि वर्ततेतथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति

कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम्परित्राता जनस्यास्य जगतः क्व नु गच्छति

अहो निश्चेतनो राजा जीवलोकस्य संप्रियम्धर्म्यं सत्यव्रतं रामं वनवासो प्रवत्स्यति

इति सर्वा महिष्यस्ता विवत्सा इव धेनवःरुरुदुश्चैव दुःखार्ताः सस्वरं विचुक्रुशुः

तमन्तःपुरे घोरमार्तशब्दं महीपतिःपुत्रशोकाभिसंतप्तः श्रुत्वा चासीत्सुदुःखितः

नाग्निहोत्राण्यहूयन्त सूर्यश्चान्तरधीयतव्यसृजन्कवलान्नागा गावो वत्सान्न पाययन्

त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपिदारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः१०

नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसःविशाखाश्च सधूमाश्च नभसि प्रचकाशिरे११

अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत्आहारे वा विहारे वा कश्चिदकरोन्मनः१२

बाष्पपर्याकुलमुखो राजमार्गगतो जनः हृष्टो लक्ष्यते कश्चित्सर्वः शोकपरायणः१३

वाति पवनः शीतो शशी सौम्यदर्शनः सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत्१४

अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथासर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन्१५

ये तु रामस्य सुहृदः सर्वे ते मूढचेतसःशोकभारेण चाक्रान्ताः शयनं जुहुस्तदा१६

ततस्त्वयोध्या रहिता महात्मनापुरंदरेणेव मही सपर्वताचचाल घोरं भयभारपीडितासनागयोधाश्वगणा ननाद १७

इति श्रीरामायणे अयोध्याकाण्डे षट्त्रिंशः सर्गः३६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved