तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ।आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान्॥ १
अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः।यो गतिं शरणं चासीत्स नाथः क्व नु गच्छति॥ २
न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन्।क्रुद्धान्प्रसादयन्सर्वान्समदुःखः क्व गच्छति॥ ३
कौसल्यायां महातेजा यथा मातरि वर्तते।तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति॥ ४
कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम्।परित्राता जनस्यास्य जगतः क्व नु गच्छति॥ ५
अहो निश्चेतनो राजा जीवलोकस्य संप्रियम्।धर्म्यं सत्यव्रतं रामं वनवासो प्रवत्स्यति॥ ६
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः।रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः॥ ७
स तमन्तःपुरे घोरमार्तशब्दं महीपतिः।पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत्सुदुःखितः॥ ८
नाग्निहोत्राण्यहूयन्त सूर्यश्चान्तरधीयत।व्यसृजन्कवलान्नागा गावो वत्सान्न पाययन्॥ ९
त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि।दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः॥ १०
नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः।विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे॥ ११
अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत्।आहारे वा विहारे वा न कश्चिदकरोन्मनः॥ १२
बाष्पपर्याकुलमुखो राजमार्गगतो जनः।न हृष्टो लक्ष्यते कश्चित्सर्वः शोकपरायणः॥ १३
न वाति पवनः शीतो न शशी सौम्यदर्शनः।न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत्॥ १४
अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा।सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन्॥ १५
ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः।शोकभारेण चाक्रान्ताः शयनं न जुहुस्तदा॥ १६
ततस्त्वयोध्या रहिता महात्मनापुरंदरेणेव मही सपर्वता।चचाल घोरं भयभारपीडितासनागयोधाश्वगणा ननाद च॥ १७
इति श्रीरामायणे अयोध्याकाण्डे षट्त्रिंशः सर्गः ॥ ३६