॥ ॐ श्री गणपतये नमः ॥

३५ सर्गः

अथ रामश्च सीता लक्ष्मणश्च कृताञ्जलिःउपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम्

तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सहराघवः शोकसंमूढो जननीमभ्यवादयत्

अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत्अथ मातुः सुमित्राया जग्राह चरणौ पुनः

तं वन्दमानं रुदती माता सौमित्रिमब्रवीत्हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम्

सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जनेरामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति

व्यसनी वा समृद्धो वा गतिरेष तवानघएष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत्

इदं हि वृत्तमुचितं कुलस्यास्य सनातनम्दानं दीक्षा यज्ञेषु तनुत्यागो मृधेषु

रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्अयोध्यामटवीं विद्धि गच्छ तात यथासुखम्

ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत्विनीतो विनयज्ञश्च मातलिर्वासवं यथा

रथमारोह भद्रं ते राजपुत्र महायशःक्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि१०

चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वयातान्युपक्रमितव्यानि यानि देव्यासि चोदितः११

तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसाआरुरोह वरारोहा कृत्वालंकारमात्मनः१२

तथैवायुधजातानि भ्रातृभ्यां कवचानि रथोपस्थे प्रतिन्यस्य सचर्मकठिनं तत्१३

सीतातृतीयानारूढान्दृष्ट्वा धृष्टमचोदयत्सुमन्त्रः संमतानश्वान्वायुवेगसमाञ्जवे१४

प्रयाते तु महारण्यं चिररात्राय राघवेबभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य १५

तत्समाकुलसंभ्रान्तं मत्तसंकुपित द्विपम्हयशिञ्जितनिर्घोषं पुरमासीन्महास्वनम्१६

ततः सबालवृद्धा सा पुरी परमपीडिताराममेवाभिदुद्राव घर्मार्तः सलिलं यथा१७

पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाःबाष्पपूर्णमुखाः सर्वे तमूचुर्भृशदुःखिताः१८

संयच्छ वाजिनां रश्मीन्सूत याहि शनैः शनैःमुखं द्रक्ष्यामि रामस्य दुर्दर्शं नो भविष्यति१९

आयसं हृदयं नूनं राममातुरसंशयम्यद्देवगर्भप्रतिमे वनं याति भिद्यते२०

कृतकृत्या हि वैदेही छायेवानुगता पतिम् जहाति रता धर्मे मेरुमर्कप्रभा यथा२१

अहो लक्ष्मण सिद्धार्थः सततां प्रियवादिनम्भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि२२

महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान्एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसिएवं वदन्तस्ते सोढुं शेकुर्बाष्पमागतम्२३

अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनःनिर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन्गृहात्२४

शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनःयथा नादः करेणूनां बद्धे महति कुञ्जरे२५

पिता राजा काकुत्स्थः श्रीमान्सन्नस्तदा बभौपरिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा२६

ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतःनराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम्२७

हा रामेति जनाः केचिद्राममातेति चापरेअन्तःपुरं समृद्धं क्रोशन्तं पर्यदेवयन्२८

अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम्राजानं मातरं चैव ददर्शानुगतौ पथिधर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदैक्षत२९

पदातिनौ यानार्हावदुःखार्हौ सुखोचितौदृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम्३०

हि तत्पुरुषव्याघ्रो दुःखदं दर्शनं पितुःमातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विपः३१

तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम्क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति असकृत्प्रैक्षत तदा नृत्यन्तीमिव मातरम्३२

तिष्ठेति राजा चुक्रोष याहि याहीति राघवःसुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा३३

नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसिचिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत्३४

रामस्य वचः कुर्वन्ननुज्ञाप्य तं जनम्व्रजतोऽपि हयाञ्शीघ्रं चोदयामास सारथिः३५

न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम्मनसाप्यश्रुवेगैश्च न्यवर्तत मानुषम्३६

यमिच्छेत्पुनरायान्तं नैनं दूरमनुव्रजेत्इत्यमात्या महाराजमूचुर्दशरथं वचः३७

तेषां वचः सर्वगुणोपपन्नंप्रस्विन्नगात्रः प्रविषण्णरूपःनिशम्य राजा कृपणः सभार्योव्यवस्थितस्तं सुतमीक्षमाणः३८

इति श्रीरामायणे अयोध्याकाण्डे पञ्चत्रिंशः सर्गः३५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved