॥ ॐ श्री गणपतये नमः ॥

३४ सर्गः

रामस्य तु वचः श्रुत्वा मुनिवेषधरं तम्समीक्ष्य सह भार्याभी राजा विगतचेतनः

नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम् चैनमभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः

मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिःविललाप महाबाहू राममेवानुचिन्तयन्

मन्ये खलु मया पूर्वं विवत्सा बहवः कृताःप्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम्

त्वेवानागते काले देहाच्च्यवति जीवितम्कैकेय्या क्लिश्यमानस्य मृत्युर्मम विद्यते

योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम्विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम्

एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनःस्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम्

एवमुक्त्वा तु वचनं बाष्पेण पिहितेक्ष्णहरामेति सकृदेवोक्त्वा व्याहर्तुं शशाक

संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिःनेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत्

औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैःप्रापयैनं महाभागमितो जनपदात्परम्१०

एवं मन्ये गुणवतां गुणानां फलमुच्यतेपित्रा मात्रा यत्साधुर्वीरो निर्वास्यते वनम्११

राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमःयोजयित्वाययौ तत्र रथमश्वैरलंकृतम्१२

तं रथं राजपुत्राय सूतः कनकभूषितम्आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः१३

राजा सत्वरमाहूय व्यापृतं वित्तसंचयेउवाच देशकालज्ञो निश्चितं सर्वतः शुचि१४

वासांसि महार्हाणि भूषणानि वराणि वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय१५

नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततःप्रायच्छत्सर्वमाहृत्य सीतायै क्षिप्रमेव तत्१६

सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः१७

व्यराजयत वैदेही वेश्म तत्सुविभूषिताउद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः१८

तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत्अनाचरन्तीं कृपणं मूध्न्युपाघ्राय मैथिलीम्१९

असत्यः सर्वलोकेऽस्मिन्सततं सत्कृताः प्रियैःभर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः२०

त्वया नावमन्तव्यः पुत्रः प्रव्राजितो ममतव दैवतमस्त्वेष निर्धनः सधनोऽपि वा२१

विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम्कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिता२२

करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम्अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं मे२३

मामसज्जनेनार्या समानयितुमर्हतिधर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा२४

नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथःनापतिः सुखमेधते या स्यादपि शतात्मजा२५

मितं ददाति हि पिता मितं माता मितं सुतःअमितस्य हि दातारं भर्तारं का पूजयेत्२६

साहमेवंगता श्रेष्ठा श्रुतधर्मपरावराआर्ये किमवमन्येयं स्त्रीणां भर्ता हि दैवतम्२७

सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम्शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम्२८

तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम्रामः परमधर्मज्ञो मातरं वाक्यमब्रवीत्२९

अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं ममक्षयो हि वनवासस्य क्षिप्रमेव भविष्यति३०

सुप्तायास्ते गमिष्यन्ति नववर्षाणि पञ्च सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम्३१

एतावदभिनीतार्थमुक्त्वा जननीं वचःत्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः३२

ताश्चापि तथैवार्ता मातॄर्दशरथात्मजःधर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः३३

संवासात्परुषं किंचिदज्ञानाद्वापि यत्कृतम्तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः३४

जज्ञेऽथ तासां संनादः क्रौञ्चीनामिव निःस्वनःमानवेन्द्रस्य भार्याणामेवं वदति राघवे३५

मुरजपणवमेघघोषवद्दशरथवेश्म बभूव यत्पुराविलपित परिदेवनाकुलंव्यसनगतं तदभूत्सुदुःखितम्३६

इति श्रीरामायणे अयोध्याकाण्डे चतुस्त्रिंशः सर्गः३४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved