॥ ॐ श्री गणपतये नमः ॥

३३ सर्गः

महामात्रवचः श्रुत्वा रामो दशरथं तदाअन्वभाषत वाक्यं तु विनयज्ञो विनीतवत्

त्यक्तभोगस्य मे राजन्वने वन्येन जीवतःकिं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः

यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनःरज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्

तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पतेसर्वाण्येवानुजानामि चीराण्येवानयन्तु मे

खनित्रपिटके चोभे ममानयत गच्छतःचतुर्दश वने वासं वर्षाणि वसतो मम

अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्उवाच परिधत्स्वेति जनौघे निरपत्रपा

चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य तेसूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त

लक्ष्मणश्चापि तत्रैव विहाय वसने शुभेतापसाच्छादने चैव जग्राह पितुरग्रतः

अथात्मपरिधानार्थं सीता कौशेयवासिनीसमीक्ष्य चीरं संत्रस्ता पृषती वागुरामिव

सा व्यपत्रपमाणेव प्रतिगृह्य दुर्मनाःगन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत्कथं नु चीरं बध्नन्ति मुनयो वनवासिनः१०

कृत्वा कण्ठे सा चीरमेकमादाय पाणिनातस्थौ ह्यकुषला तत्र व्रीडिता जनकात्मज११

तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरःचीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम्१२

तस्यां चीरं वसानायां नाथवत्यामनाथवत्प्रचुक्रोश जनः सर्वो धिक्त्वां दशरथं त्विति१३

निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत्कैकेयि कुशचीरेण सीता गन्तुमर्हति१४

ननु पर्याप्तमेतत्ते पापे रामविवासनम्किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः१५

एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम्अवाक्शिरसमासीनमिदं वचनमब्रवीत्१६

इयं धार्मिक कौसल्या मम माता यशस्विनीवृद्धा चाक्षुद्रशीला त्वां देवगर्हिते१७

मया विहीनां वरद प्रपन्नां शोकसागरम्अदृष्टपूर्वव्यसनां भूयः संमन्तुमर्हसि१८

इमां महेन्द्रोपमजातगर्भिणींतथा विधातुं जनमीं ममार्हसियथा वनस्थे मयि शोककर्शिता जीवितं न्यस्य यमक्षयं व्रजेत्१९

इति श्रीरामायणे अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः३३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved