ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया।सबाष्पमतिनिःश्वस्य जगादेदं पुनः पुनः॥ १
सूत रत्नसुसंपूर्णा चतुर्विधबला चमूः।रागवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम्॥ २
रूपाजीवा च शालिन्यो वणिजश्च महाधनाः।शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः॥ ३
ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः।तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय॥ ४
निघ्नन्मृगान्कुञ्जरांश्च पिबंश्चारण्यकं मधु।नदीश्च विविधाः पश्यन्न राज्यं संस्मरिष्यति॥ ५
धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः।तौ राममनुगच्छेतां वसन्तं निर्जने वने॥ ६
यजन्पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः।ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने॥ ७
भरतश्च महाबाहुरयोध्यां पालयिष्यति।सर्वकामैः पुनः श्रीमान्रामः संसाध्यतामिति॥ ८
एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम्।मुखं चाप्यगमाच्छोषं स्वरश्चापि न्यरुध्यत॥ ९
सा विषण्णा च संत्रस्ता कैकेयी वाक्यमब्रवीत्।राज्यं गतजनं साधो पीतमण्डां सुरामिव।निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते॥ १०
कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम्।राजा दशरथो वाक्यमुवाचायतलोचनाम्।वहन्तं किं तुदसि मां नियुज्य धुरि माहिते॥ ११
कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत्।तवैव वंशे सगरो ज्येष्ठं पुत्रमुपारुधत्।असमञ्ज इति ख्यातं तथायं गन्तुमर्हति॥ १२
एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत्।व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत॥ १३
तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः।शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत्॥ १४
असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान्।सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः॥ १५
तं दृष्ट्वा नागरः सर्वे क्रुद्धा राजानमब्रुवन्।असमञ्जं वृषीण्वैकमस्मान्वा राष्ट्रवर्धन॥ १६
तानुवाच ततो राजा किंनिमित्तमिदं भयम्।ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयोऽब्रुवन्॥ १७
क्रीडितस्त्वेष नः पुत्रान्बालानुद्भ्रान्तचेतनः।सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते॥ १८
स तासां वचनं श्रुत्वा प्रकृतीनां नराधिप।तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया॥ १९
इत्येवमत्यजद्राजा सगरो वै सुधार्मिकः।रामः किमकरोत्पापं येनैवमुपरुध्यते॥ २०
श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः।शोकोपहतया वाचा कैकेयीमिदमब्रवीत्॥ २१
अनुव्रजिष्याम्यहमद्य रामंराज्यं परित्यज्य सुखं धनं च।सहैव राज्ञा भरतेन च त्वंयथा सुखं भुङ्क्ष्व चिराय राज्यम्॥ २२
इति श्रीरामायणे अयोध्याकाण्डे द्वात्रिंशत्तमः सर्गः ॥ ३२