॥ ॐ श्री गणपतये नमः ॥

३२ सर्गः

ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञयासबाष्पमतिनिःश्वस्य जगादेदं पुनः पुनः

सूत रत्नसुसंपूर्णा चतुर्विधबला चमूःरागवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम्

रूपाजीवा शालिन्यो वणिजश्च महाधनाःशोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः

ये चैनमुपजीवन्ति रमते यैश्च वीर्यतःतेषां बहुविधं दत्त्वा तानप्यत्र नियोजय

निघ्नन्मृगान्कुञ्जरांश्च पिबंश्चारण्यकं मधुनदीश्च विविधाः पश्यन्न राज्यं संस्मरिष्यति

धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकःतौ राममनुगच्छेतां वसन्तं निर्जने वने

यजन्पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाःऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने

भरतश्च महाबाहुरयोध्यां पालयिष्यतिसर्वकामैः पुनः श्रीमान्रामः संसाध्यतामिति

एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम्मुखं चाप्यगमाच्छोषं स्वरश्चापि न्यरुध्यत

सा विषण्णा संत्रस्ता कैकेयी वाक्यमब्रवीत्राज्यं गतजनं साधो पीतमण्डां सुरामिवनिरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते१०

कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम्राजा दशरथो वाक्यमुवाचायतलोचनाम्वहन्तं किं तुदसि मां नियुज्य धुरि माहिते११

कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत्तवैव वंशे सगरो ज्येष्ठं पुत्रमुपारुधत्असमञ्ज इति ख्यातं तथायं गन्तुमर्हति१२

एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत्व्रीडितश्च जनः सर्वः सा तन्नावबुध्यत१३

तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतःशुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत्१४

असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान्सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः१५

तं दृष्ट्वा नागरः सर्वे क्रुद्धा राजानमब्रुवन्असमञ्जं वृषीण्वैकमस्मान्वा राष्ट्रवर्धन१६

तानुवाच ततो राजा किंनिमित्तमिदं भयम्ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयोऽब्रुवन्१७

क्रीडितस्त्वेष नः पुत्रान्बालानुद्भ्रान्तचेतनःसरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते१८

तासां वचनं श्रुत्वा प्रकृतीनां नराधिपतं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया१९

इत्येवमत्यजद्राजा सगरो वै सुधार्मिकःरामः किमकरोत्पापं येनैवमुपरुध्यते२०

श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनःशोकोपहतया वाचा कैकेयीमिदमब्रवीत्२१

अनुव्रजिष्याम्यहमद्य रामंराज्यं परित्यज्य सुखं धनं सहैव राज्ञा भरतेन त्वंयथा सुखं भुङ्क्ष्व चिराय राज्यम्२२

इति श्रीरामायणे अयोध्याकाण्डे द्वात्रिंशत्तमः सर्गः३२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved