॥ ॐ श्री गणपतये नमः ॥

३० सर्गः

दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहुजग्मतुः पितरं द्रष्टुं सीतया सह राघवौ

ततो गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधेमालादामभिरासक्ते सीतया समलंकृते

ततः प्रासादहर्म्याणि विमानशिखराणि अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत्

हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाःआरुह्य तस्मात्प्रासादान्दीनाः पश्यन्ति राघवम्

पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाःऊचुर्बहुविधा वाचः शोकोपहतचेतसः

यं यान्तमनुयाति स्म चतुरङ्गबलं महत्तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः

ऐश्वर्यस्य रसज्ञः सन्कामिनां चैव कामदःनेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात्

या शक्या पुरा द्रष्टुं भूतैराकाशगैरपितामद्य सीतां पश्यन्ति राजमार्गगता जनाः

अङ्गरागोचितां सीतां रक्तचन्दन सेविनीम्वर्षमुष्णं शीतं नेष्यत्याशु विवर्णताम्

अद्य नूनं दशरथः सत्त्वमाविश्य भाषते हि राजा प्रियं पुत्रं विवासयितुमर्हति१०

निर्गुणस्यापि पुत्रस्या काथं स्याद्विप्रवासनम्किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्११

आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमःराघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम्१२

तस्मात्तस्योपघातेन प्रजाः परमपीडिताःऔदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात्१३

पीडया पीडितं सर्वं जगदस्य जगत्पतेःमूलस्येवोपघातेन वृक्षः पुष्पफलोपगः१४

ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाःगच्छन्तमनुगच्छामो येन गच्छति राघवः१५

उद्यानानि परित्यज्य क्षेत्राणि गृहाणि एकदुःखसुखा राममनुगच्छाम धार्मिकम्१६

समुद्धृतनिधानानि परिध्वस्ताजिराणि उपात्तधनधान्यानि हृतसाराणि सर्वशः१७

रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैःअस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम्१८

वनं नगरमेवास्तु येन गच्छति राघवःअस्माभिश्च परित्यक्तं पुरं संपद्यतां वनम्१९

बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणःअस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु २०

इत्येवं विविधा वाचो नानाजनसमीरिताःशुश्राव रामः श्रुत्वा विचक्रेऽस्य मानसम्२१

प्रतीक्षमाणोऽभिजनं तदार्तमनार्तरूपः प्रहसन्निवाथजगाम रामः पितरं दिदृक्षुःपितुर्निदेशं विधिवच्चिकीर्षुः२२

तत्पूर्वमैक्ष्वाकसुतो महात्मारामो गमिष्यन्वनमार्तरूपम्व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रंपितुर्महात्मा प्रतिहारणार्थम्२३

पितुर्निदेशेन तु धर्मवत्सलोवनप्रवेशे कृतबुद्धिनिश्चयः राघवः प्रेक्ष्य सुमन्त्रमब्रवीन्निवेदयस्वागमनं नृपाय मे२४

इति श्रीरामायणे अयोध्याकाण्डे त्रिंशत्तमः सर्गः३०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved