॥ ॐ श्री गणपतये नमः ॥

२९ सर्गः

ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम्गत्वा प्रविवेशाशु सुयज्ञस्य निवेशनम्

तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत्सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः

ततः संध्यामुपास्याशु गत्वा सौमित्रिणा सहजुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम्

तमागतं वेदविदं प्राञ्जलिः सीतया सहसुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम्

जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैःसहेम सूत्रैर्मणिभिः केयूरैर्वलयैरपि

अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत्सुयज्ञं तदोवाच रामः सीताप्रचोदितः

हारं हेमसूत्रं भार्यायै सौम्य हारयरशनां चाधुना सीता दातुमिच्छति ते सखे

पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम्तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि

नागः शत्रुं जयो नाम मातुलो यं ददौ ममतं ते गजसहस्रेण ददामि द्विजपुंगव

इत्युक्तः हि रामेण सुयज्ञः प्रतिगृह्य तत्रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः१०

अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदःसौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम्११

अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौअर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः१२

कौसल्यां आशीर्भिर्भक्तः पर्युपतिष्ठतिआचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित्१३

तस्य यानं दासीश्च सौमित्रे संप्रदापयकौशेयानि वस्त्राणि यावत्तुष्यति द्विजः१४

सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितःतोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा१५

शालिवाहसहस्रं द्वे शते भद्रकांस्तथाव्यञ्जनार्थं सौमित्रे गोसहस्रमुपाकुरु१६

ततः पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम्यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा१७

अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनःसंप्रदाय बहु द्रव्यमेकैकस्योपजीविनः१८

लक्ष्मणस्य यद्वेश्म गृहं यदिदं ममअशून्यं कार्यमेकैकं यावदागमनं मम१९

इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम्उवाचेदं धनध्यक्षं धनमानीयतामितिततोऽस्य धनमाजह्रुः सर्वमेवोपजीविनः२०

ततः पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणःद्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्योऽभ्यदापयत्२१

तत्रासीत्पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः पञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत्२२

राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत्निर्धनो बहुपुत्रोऽस्मि राजपुत्र महायशःउञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति२३

तमुवाच ततो रामः परिहाससमन्वितम्गवां सहस्रमप्येकं तु विश्राणितं मयापरिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि२४

शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम्आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः२५

उवाच ततो रामस्तं गार्ग्यमभिसान्त्वयन्मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम२६

ततः सभार्यस्त्रिजटो महामुनिर्गवामनीकं प्रतिगृह्य मोदितःयशोबलप्रीतिसुखोपबृंहिणीस्तदाशिषः प्रत्यवदन्महात्मनः२७

इति श्रीरामायणे अयोध्याकाण्डे एकोनत्रिंशत्तमः सर्गः२९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved