॥ ॐ श्री गणपतये नमः ॥

२८ सर्गः

ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतःस्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम्

मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम्को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम्

अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव कामपाशपर्यस्तो महातेजा महीपतिः

सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुतादुःखितानां सपत्नीनां करिष्यति शोभनम्

एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिराप्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम्

तवैव तेजसा वीर भरतः पूजयिष्यतिकौसल्यां सुमित्रां प्रयतो नात्र संशयः

कौसल्या बिभृयादार्या सहस्रमपि मद्विधान्यस्याः सहस्रं ग्रामाणां संप्राप्तमुपजीवनम्

धनुरादाय सशरं खनित्रपिटकाधरःअग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन्

आहरिष्यामि ते नित्यं मूलानि फलानि वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम्

भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यतेअहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते१०

रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम्व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम्११

ये राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम्जनकस्य महायज्ञे धनुषी रौद्रदर्शने१२

अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौआदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ१३

सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि त्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण१४

सुहृज्जनमामन्त्र्य वनवासाय निश्चितःइक्ष्वाकुगुरुमामन्त्र्य जग्राहायुधमुत्तमम्१५

तद्दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम्रामाय दर्शयामास सौमित्रिः सर्वमायुधम्१६

तमुवाचात्मवान्रामः प्रीत्या लक्ष्मणमागतम्काले त्वमागतः सौम्य काङ्क्षिते मम लक्ष्मण१७

अहं प्रदातुमिच्छामि यदिदं मामकं धनम्ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप१८

वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाःतेषामपि मे भूयः सर्वेषां चोपजीविनाम्१९

वसिष्ठपुत्रं तु सुयज्ञमार्यंत्वमानयाशु प्रवरं द्विजानाम्अभिप्रयास्यामि वनं समस्तानभ्यर्च्य शिष्टानपरान्द्विजातीन्२०

इति श्रीरामायणे अयोध्याकाण्डे अष्टाविंशतितमः सर्गः२८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved