॥ ॐ श्री गणपतये नमः ॥

२७ सर्गः

सान्त्व्यमाना तु रामेण मैथिली जनकात्मजावनवासनिमित्ताय भर्तारमिदमब्रवीत्

सा तमुत्तमसंविग्ना सीता विपुलवक्षसम्प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम्

किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपःराम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम्

अनृतं बललोकोऽयमज्ञानाद्यद्धि वक्ष्यतितेजो नास्ति परं रामे तपतीव दिवाकरे

किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति तेयत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम्

द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम्सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम्

त्वहं मनसाप्यन्यं द्रष्टास्मि त्वदृतेऽनघत्वया राघव गच्छेयं यथान्या कुलपांसनी

स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम्शैलूष इव मां राम परेभ्यो दातुमिच्छसि

मामनादाय वनं त्वं प्रस्थातुमर्हसितपो वा यदि वारण्यं स्वर्गो वा स्यात्सह त्वया

मे भविता तत्र कश्चित्पथि परिश्रमःपृष्ठतस्तव गच्छन्त्या विहारशयनेष्वपि१०

कुशकाशशरेषीका ये कण्टकिनो द्रुमाःतूलाजिनसमस्पर्शा मार्गे मम सह त्वया११

महावातसमुद्धूतं यन्मामवकरिष्यतिरजो रमण तन्मन्ये परार्ध्यमिव चन्दनम्१२

शाद्वलेषु यदासिष्ये वनान्ते वनगोचराकुथास्तरणतल्पेषु किं स्यात्सुखतरं ततः१३

पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहुदास्यसि स्वयमाहृत्य तन्मेऽमृतरसोपमम्१४

मातुर्न पितुस्तत्र स्मरिष्यामि वेश्मनःआर्तवान्युपभुञ्जाना पुष्पाणि फलानि १५

तत्र गतः किंचिद्द्रष्टुमर्हसि विप्रियम्मत्कृते ते शोको भविष्यामि दुर्भरा१६

यस्त्वया सह स्वर्गो निरयो यस्त्वया विनाइति जानन्परां प्रीतिं गच्छ राम मया सह१७

अथ मामेवमव्यग्रां वनं नैव नयिष्यसिविषमद्यैव पास्यामि मा विशं द्विषतां वशम्१८

पश्चादपि हि दुःखेन मम नैवास्ति जीवितम्उज्झितायास्त्वया नाथ तदैव मरणं वरम्१९

इदं हि सहितुं शोकं मुहूर्तमपि नोत्सहेकिं पुनर्दशवर्षाणि त्रीणि चैकं दुःखिता२०

इति सा शोकसंतप्ता विलप्य करुणं बहुचुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम्२१

सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गनाचिर संनियतं बाष्पं मुमोचाग्निमिवारणिः२२

तस्याः स्फटिकसंकाशं वारि संतापसंभवम्नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम्२३

तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम्उवाच वचनं रामः परिविश्वासयंस्तदा२४

देवि तव दुःखेन स्वर्गमप्यभिरोचये हि मेऽस्ति भयं किंचित्स्वयम्भोरिव सर्वतः२५

तव सर्वमभिप्रायमविज्ञाय शुभाननेवासं रोचयेऽरण्ये शक्तिमानपि रक्षणे२६

यत्सृष्टासि मया सार्धं वनवासाय मैथिलि विहातुं मया शक्या कीर्तिरात्मवता यथा२७

धर्मस्तु गजनासोरु सद्भिराचरितः पुरातं चाहमनुवर्तेऽद्य यथा सूर्यं सुवर्चला२८

एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यताअतश्चाज्ञां व्यतिक्रम्य नाहं जीवितुमुत्सहे२९

मां पिता यथा शास्ति सत्यधर्मपथे स्थितःतथा वर्तितुमिच्छामि हि धर्मः सनातनःअनुगच्छस्व मां भीरु सहधर्मचरी भव३०

ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम्देहि चाशंसमानेभ्यः संत्वरस्व माचिरम्३१

अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनःक्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे३२

ततः प्रहृष्टा परिपूर्णमानसायशस्विनी भर्तुरवेक्ष्य भाषितम्धनानि रत्नानि दातुमङ्गनाप्रचक्रमे धर्मभृतां मनस्विनी३३

इति श्रीरामायणे अयोध्याकाण्डे सप्तविंशतितमः सर्गः२७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved