॥ ॐ श्री गणपतये नमः ॥

२६ सर्गः

एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिताप्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत्

ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रतिगुणानित्येव तान्विद्धि तव स्नेहपुरस्कृतान्

त्वया सह गन्तव्यं मया गुरुजनाज्ञयात्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम्

मां त्वत्समीपस्थमपि शक्नोति राघवसुराणामीश्वरः शक्रः प्रधर्षयितुमोजसा

पतिहीना तु या नारी सा शक्ष्यति जीवितुम्काममेवंविधं राम त्वया मम विदर्शितम्

अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम्पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने

लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहेवनवासकृतोत्साहा नित्यमेव महाबल

आदेशो वनवासस्य प्राप्तव्यः मया किलसा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा

कृतादेशा भविष्यामि गमिष्यामि सह त्वयाकालश्चायं समुत्पन्नः सत्यवाग्भवतु द्विजः

वनवासे हि जानामि दुःखानि बहुधा किलप्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः१०

कन्यया पितुर्गेहे वनवासः श्रुतो मयाभिक्षिण्याः साधुवृत्ताया मम मातुरिहाग्रतः११

प्रसादितश्च वै पूर्वं त्वं वै बहुविधं प्रभोगमनं वनवासस्य काङ्क्षितं हि सह त्वया१२

कृतक्षणाहं भद्रं ते गमनं प्रति राघववनवासस्य शूरस्य चर्या हि मम रोचते१३

शुद्धात्मन्प्रेमभावाद्धि भविष्यामि विकल्मषाभर्तारमनुगच्छन्ती भर्ता हि मम दैवतम्१४

प्रेत्यभावेऽपि कल्याणः संगमो मे सह त्वयाश्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम्१५

इह लोके पितृभिर्या स्त्री यस्य महामतेअद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा१६

एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम्नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना१७

भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोःनेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम्१८

यदि मां दुःखितामेवं वनं नेतुं चेच्छसिविषमग्निं जलं वाहमास्थास्ये मृत्युकारणात्१९

एवं बहुविधं तं सा याचते गमनं प्रतिनानुमेने महाबाहुस्तां नेतुं विजनं वनम्२०

एवमुक्ता तु सा चिन्तां मैथिली समुपागतास्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः२१

चिन्तयन्तीं तथा तां तु निवर्तयितुमात्मवान्क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्वसान्त्वयत्२२

इति श्रीरामायणे अयोध्याकाण्डे षड्विंशतितमः सर्गः२६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved