॥ ॐ श्री गणपतये नमः ॥

२५ सर्गः

एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलःनिवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच

सीते महाकुलीनासि धर्मे निरता सदाइहाचर स्वधर्मं त्वं मा यथा मनसः सुखम्

सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबलेवने दोषा हि बहवो वदतस्तान्निबोध मे

सीते विमुच्यतामेषा वनवासकृता मतिःबहुदोषं हि कान्तारं वनमित्यभिधीयते

हितबुद्ध्या खलु वचो मयैतदभिधीयतेसदा सुखं जानामि दुःखमेव सदा वनम्

गिरिनिर्झरसंभूता गिरिकन्दरवासिनाम्सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम्

सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतलेरात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम्

उपवासश्च कर्तव्या यथाप्राणेन मैथिलिजटाभारश्च कर्तव्यो वल्कलाम्बरधारिणा

अतीव वातस्तिमिरं बुभुक्षा चात्र नित्यशःभयानि महान्त्यत्र ततो दुःखतरं वनम्

सरीसृपाश्च बहवो बहुरूपाश्च भामिनिचरन्ति पृथिवीं दर्पादतो दुखतरं वनम्१०

नदीनिलयनाः सर्पा नदीकुटिलगामिनःतिष्ठन्त्यावृत्य पन्थानमतो दुःखतरं वनम्११

पतंगा वृश्चिकाः कीटा दंशाश्च मशकैः सहबाधन्ते नित्यमबले सर्वं दुःखमतो वनम्१२

द्रुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनिवने व्याकुलशाखाग्रास्तेन दुःखतरं वनम्१३

तदलं ते वनं गत्वा क्षमं हि वनं तवविमृशन्निह पश्यामि बहुदोषतरं वनम्१४

वनं तु नेतुं कृता मतिस्तदाबभूव रामेण यदा महात्मना तस्य सीता वचनं चकार त्ततोऽब्रवीद्राममिदं सुदुःखिता१५

इति श्रीरामायणे अयोध्याकाण्डे पञ्चविंशतितमः सर्गः२५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved