॥ ॐ श्री गणपतये नमः ॥

२४ सर्गः

एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनीप्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत्

आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषास्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते

भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभअतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि

पिता नात्मजो नात्मा माता सखीजनःइह प्रेत्य नारीणां पतिरेको गतिः सदा

यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघवअग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान्

ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषमिवोदकम्नय मां वीर विश्रब्धः पापं मयि विद्यते

प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वासर्वावस्थागता भर्तुः पादच्छाया विशिष्यते

अनुशिष्टास्मि मात्रा पित्रा विविधाश्रयम्नास्मि संप्रति वक्तव्या वर्तितव्यं यथा मया

सुखं वने निवत्स्यामि यथैव भवने पितुःअचिन्तयन्ती त्रीँल्लोकांश्चिन्तयन्ती पतिव्रतम्

शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणीसह रंस्ये त्वया वीर वनेषु मधुगन्धिषु१०

त्वं हि कर्तुं वने शक्तो राम संपरिपालनम्अन्यस्यापि जनस्येह किं पुनर्मम मानद११

फलमूलाशना नित्यं भविष्यामि संशयः ते दुःखं करिष्यामि निवसन्ती सह त्वया१२

इच्छामि सरितः शैलान्पल्वलानि वनानि द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता१३

हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताःइच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता१४

सह त्वया विशालाक्ष रंस्ये परमनन्दिनीएवं वर्षसहस्राणां शतं वाहं त्वया सह१५

स्वर्गेऽपि विना वासो भविता यदि राघवत्वया मम नरव्याघ्र नाहं तमपि रोचये१६

अहं गमिष्यामि वनं सुदुर्गमंमृगायुतं वानरवारणैर्युतम्वने निवत्स्यामि यथा पितुर्गृहेतवैव पादावुपगृह्य संमता१७

अनन्यभावामनुरक्तचेतसंत्वया वियुक्तां मरणाय निश्चिताम्नयस्व मां साधु कुरुष्व याचनां ते मयातो गुरुता भविष्यति१८

तथा ब्रुवाणामपि धर्मवत्सलो स्म सीतां नृवरो निनीषतिउवाच चैनां बहु संनिवर्तनेवने निवासस्य दुःखितां प्रति१९

इति श्रीरामायणे अयोध्याकाण्डे चतुर्विंशतितमः सर्गः२४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved