॥ ॐ श्री गणपतये नमः ॥

२३ सर्गः

अभिवाद्य तु कौसल्यां रामः संप्रस्थितो वनम्कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः

विराजयन्राजसुतो राजमार्गं नरैर्वृतम्हृदयान्याममन्थेव जनस्य गुणवत्तया

वैदेही चापि तत्सर्वं शुश्राव तपस्विनीतदेव हृदि तस्याश्च यौवराज्याभिषेचनम्

देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतनाअभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते

प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम्प्रहृष्टजनसंपूर्णं ह्रिया किंचिदवाङ्मुखः

अथ सीता समुत्पत्य वेपमाना तं पतिम्अपश्यच्छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम्

विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम्आह दुःखाभिसंतप्ता किमिदानीमिदं प्रभो

अद्य बार्हस्पतः श्रीमान्युक्तः पुष्यो राघवप्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः

ते शतशलाकेन जलफेननिभेन आवृतं वदनं वल्गु छत्रेणाभिविराजते

व्यजनाभ्यां मुख्याभ्यां शतपत्रनिभेक्षणम्चन्द्रहंसप्रकाशाभ्यां वीज्यते तवाननम्१०

वाग्मिनो बन्दिनश्चापि प्रहृष्टास्त्वं नरर्षभस्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः११

ते क्षौद्रं दधि ब्राह्मणा वेदपारगाःमूर्ध्नि मूर्धावसिक्तस्य दधति स्म विधानतः१२

त्वां प्रकृतयः सर्वा श्रेणीमुख्याश्च भूषिताःअनुव्रजितुमिच्छन्ति पौरजानपदास्तथा१३

चतुर्भिर्वेगसंपन्नैर्हयैः काञ्चनभूषणैःमुख्यः पुष्यरथो युक्तः किं गच्छति तेऽग्रतः१४

हस्ती चाग्रतः श्रीमांस्तव लक्षणपूजितःप्रयाणे लक्ष्यते वीर कृष्णमेघगिरि प्रभः१५

काञ्चनचित्रं ते पश्यामि प्रियदर्शनभद्रासनं पुरस्कृत्य यान्तं वीरपुरःसरम्१६

अभिषेको यदा सज्जः किमिदानीमिदं तवअपूर्वो मुखवर्णश्च प्रहर्षश्च लक्ष्यते१७

इतीव विलपन्तीं तां प्रोवाच रघुनन्दनःसीते तत्रभवांस्तातः प्रव्राजयति मां वनम्१८

कुले महति संभूते धर्मज्ञे धर्मचारिणिशृणु जानकि येनेदं क्रमेणाभ्यागतं मम१९

राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन मेकैकेय्यै प्रीतमनसा पुरा दत्तौ महावरौ२०

तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यतेप्रचोदितः समयो धर्मेण प्रतिनिर्जितः२१

चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मयापित्रा मे भरतश्चापि यौवराज्ये नियोजितःसोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम्२२

भरतस्य समीपे ते नाहं कथ्यः कदाचनऋद्धियुक्ता हि पुरुषा सहन्ते परस्तवम्तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम२३

नापि त्वं तेन भर्तव्या विशेषेण कदाचनअनुकूलतया शक्यं समीपे तस्य वर्तितुम्२४

अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन्वनमद्यैव यास्यामि स्थिरा भव मनस्विनि२५

याते मयि कल्याणि वनं मुनिनिषेवितम्व्रतोपवासरतया भवितव्यं त्वयानघे२६

काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधिवन्दितव्यो दशरथः पिता मम नरेश्वरः२७

माता मम कौसल्या वृद्धा संतापकर्शिताधर्ममेवाग्रतः कृत्वा त्वत्तः संमानमर्हति२८

वन्दितव्याश्च ते नित्यं याः शेषा मम मातरःस्नेहप्रणयसंभोगैः समा हि मम मातरः२९

भ्रातृपुत्रसमौ चापि द्रष्टव्यौ विशेषतःत्वया लक्ष्मणशत्रुघ्नौ प्राणैः प्रियतरौ मम३०

विप्रियं कर्तव्यं भरतस्य कदाचन हि राजा प्रभुश्चैव देशस्य कुलस्य ३१

आराधिता हि शीलेन प्रयत्नैश्चोपसेविताःराजानः संप्रसीदन्ति प्रकुप्यन्ति विपर्यये३२

औरसानपि पुत्रान्हि त्यजन्त्यहितकारिणःसमर्थान्संप्रगृह्णन्ति जनानपि नराधिपाः३३

अहं गमिष्यामि महावनं प्रियेत्वया हि वस्तव्यमिहैव भामिनियथा व्यलीकं कुरुषे कस्यचित्तथा त्वया कार्यमिदं वचो मम३४

इति श्रीरामायणे अयोध्याकाण्डे त्रयोविंशतितमः सर्गः२३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved