॥ ॐ श्री गणपतये नमः ॥

२१ सर्गः

तं समीक्ष्य त्ववहितं पितुर्निर्देशपालनेकौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत्

अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदःमयि जातो दशरथात्कथमुञ्छेन वर्तयेत्

यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जतेकथं भोक्ष्यते नाथो वने मूलफलान्ययम्

एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा भवेद्भयम्गुणवान्दयितो राज्ञो राघवो यद्विवास्यते

त्वया विहीनामिह मां शोकाग्निरतुलो महान्प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये

कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छतिअहं त्वानुगमिष्यामि यत्र पुत्र गमिष्यसि

तथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभःश्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम्

कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रितेभवत्या परित्यक्तो नूनं वर्तयिष्यति

भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः भवत्या कर्तव्यो मनसापि विगर्हितः

यावज्जीवति काकुत्स्थः पिता मे जगतीपतिःशुश्रूषा क्रियतां तावत्स हि धर्मः सनातनः१०

एवमुक्ता तु रामेण कौसल्या शुभ दर्शनातथेत्युवाच सुप्रीता राममक्लिष्टकारिणम्११

एवमुक्तस्तु वचनं रामो धर्मभृतां वरःभूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम्१२

मया चैव भवत्या कर्तव्यं वचनं पितुःराजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः१३

इमानि तु महारण्ये विहृत्य नव पञ्च वर्षाणि परमप्रीतः स्थास्यामि वचने तव१४

एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदाउवाच परमार्ता तु कौसल्या पुत्रवत्सला१५

आसां राम सपत्नीनां वस्तुं मध्ये मे क्षमम्नय मामपि काकुत्स्थ वनं वन्यं मृगीं यथायदि ते गमने बुद्धिः कृता पितुरपेक्षया१६

तां तथा रुदतीं रामो रुदन्वचनमब्रवीत्जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव भवत्या मम चैवाद्य राजा प्रभवति प्रभुः१७

भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदःभवतीमनुवर्तेत हि धर्मरतः सदा१८

यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवःश्रमं नावाप्नुयात्किंचिदप्रमत्ता तथा कुरु१९

व्रतोपवासनिरता या नारी परमोत्तमाभर्तारं नानुवर्तेत सा पापगतिर्भवेत्२०

शुश्रूषमेव कुर्वीत भर्तुः प्रियहिते रताएष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः२१

पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताःएवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी२२

प्राप्स्यसे परमं कामं मयि प्रत्यागते सतियदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम्२३

एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणाकौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत्गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो२४

तथा हि रामं वनवासनिश्चितंसमीक्ष्य देवी परमेण चेतसाउवाच रामं शुभलक्षणं वचोबभूव स्वस्त्ययनाभिकाङ्क्षिणी२५

इति श्रीरामायणे अयोध्याकाण्डे एकविंशतितमः सर्गः२१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved