॥ ॐ श्री गणपतये नमः ॥

१७ सर्गः

रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरःजगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी

सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम्उपविष्टं गृहद्वारि तिष्ठतश्चापरान्बहून्

प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सःब्राह्मणान्वेदसंपन्नान्वृद्धान्राज्ञाभिसत्कृतान्

प्रणम्य रामस्तान्वृद्धांस्तृतीयायां ददर्श सःस्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः

वर्धयित्वा प्रहृष्टास्ताः प्रविश्य गृहं स्त्रियःन्यवेदयन्त त्वरिता राम मातुः प्रियं तदा

कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिताप्रभाते त्वकरोत्पूजां विष्णोः पुत्रहितैषिणी

सा क्षौमवसना हृष्टा नित्यं व्रतपरायणाअग्निं जुहोति स्म तदा मन्त्रवत्कृतमङ्गला

प्रविश्य तदा रामो मातुरन्तःपुरं शुभम्ददर्श मातरं तत्र हावयन्तीं हुताशनम्

सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम्अभिचक्राम संहृष्टा किशोरं वडवा यथा

तमुवाच दुराधर्षं राघवं सुतमात्मनःकौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः१०

वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्प्राप्नुह्यायुश्च कीर्तिं धर्मं चोपहितं कुले११

सत्यप्रतिज्ञं पितरं राजानं पश्य राघवअद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति१२

मातरं राघवः किंचित्प्रसार्याञ्जलिमब्रवीत् स्वभावविनीतश्च गौरवाच्च तदानतः१३

देवि नूनं जानीषे महद्भयमुपस्थितम्इदं तव दुःखाय वैदेह्या लक्ष्मणस्य १४

चतुर्दश हि वर्षाणि वत्स्यामि विजने वनेमधुमूलफलैर्जीवन्हित्वा मुनिवदामिषम्१५

भरताय महाराजो यौवराज्यं प्रयच्छतिमां पुनर्दण्डकारण्यं विवासयति तापसम्१६

तामदुःखोचितां दृष्ट्वा पतितां कदलीमिवरामस्तूत्थापयामास मातरं गतचेतसम्१७

उपावृत्योत्थितां दीनां वडवामिव वाहिताम्पांशुगुण्ठितसर्वाग्नीं विममर्श पाणिना१८

सा राघवमुपासीनमसुखार्ता सुखोचिताउवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे१९

यदि पुत्र जायेथा मम शोकाय राघव स्म दुःखमतो भूयः पश्येयमहमप्रजा२०

एक एव हि वन्ध्यायाः शोको भवति मानवःअप्रजास्मीति संतापो ह्यन्यः पुत्र विद्यते२१

दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषेअपि पुत्रे विपश्येयमिति रामास्थितं मया२२

सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम्अहं श्रोष्ये सपत्नीनामवराणां वरा सतीअतो दुःखतरं किं नु प्रमदानां भविष्यति२३

त्वयि संनिहितेऽप्येवमहमासं निराकृताकिं पुनः प्रोषिते तात ध्रुवं मरणमेव मे२४

यो हि मां सेवते कश्चिदथ वाप्यनुवर्ततेकैकेय्याः पुत्रमन्वीक्ष्य जनो नाभिभाषते२५

दश सप्त वर्षाणि तव जातस्य राघवअतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम्२६

उपवासैश्च योगैश्च बहुभिश्च परिश्रमैःदुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया२७

स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यतेप्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा२८

ममैव नूनं मरणं विद्यते चावकाशोऽस्ति यमक्षये ममयदन्तकोऽद्यैव मां जिहीर्षतिप्रसह्य सिंहो रुदतीं मृगीमिव२९

स्थिरं हि नूनं हृदयं ममायसं भिद्यते यद्भुवि नावदीर्यतेअनेन दुःखेन देहमर्पितंध्रुवं ह्यकाले मरणं विद्यते३०

इदं तु दुःखं यदनर्थकानि मेव्रतानि दानानि संयमाश्च हितपश्च तप्तं यदपत्यकारणात्सुनिष्फलं बीजमिवोप्तमूषरे३१

यदि ह्यकाले मरणं स्वयेच्छयालभेत कश्चिद्गुरुदुःखकर्शितःगताहमद्यैव परेत संसदंविना त्वया धेनुरिवात्मजेन वै३२

भृशमसुखममर्षिता तदाबहु विललाप समीक्ष्य राघवम्व्यसनमुपनिशाम्य सा महत्सुतमिव बद्धमवेक्ष्य किंनरी३३

इति श्रीरामायणे अयोध्याकाण्डे सप्तदशः सर्गः१७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved