॥ ॐ श्री गणपतये नमः ॥

१५ सर्गः

रामो रथमास्थाय संप्रहृष्टसुहृज्जनःअपश्यन्नगरं श्रीमान्नानाजनसमाकुलम्

गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम्राजमार्गं ययौ रामो मध्येनागरुधूपितम्

शोभमानमसंबाधं तं राजपथमुत्तमम्संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि

आशीर्वादान्बहूञ्शृण्वन्सुहृद्भिः समुदीरितान्यथार्हं चापि संपूज्य सर्वानेव नरान्ययौ

पितामहैराचरितं तथैव प्रपितामहैःअद्योपादाय तं मार्गमभिषिक्तोऽनुपालय

यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैःततः सुखतरं सर्वे रामे वत्स्याम राजनि

अलमद्य हि भुक्तेन परमार्थैरलं नःयथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम्

अतो हि प्रियतरं नान्यत्किंचिद्भविष्यतियथाभिषेको रामस्य राज्येनामिततेजसः

एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाःआत्मसंपूजनीः शृण्वन्ययौ रामो महापथम्

हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे१०

सर्वेषां हि धर्मात्मा वर्णानां कुरुते दयाम्चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः११

राजकुलमासाद्य महेन्द्रभवनोपमम्राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन्१२

सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजःसंनिवर्त्य जनं सर्वं शुद्धान्तःपुरमभ्यगात्१३

ततः प्रविष्टे पितुरन्तिकं तदाजनः सर्वो मुदितो नृपात्मजेप्रतीक्षते तस्य पुनः स्म निर्गमंयथोदयं चन्द्रमसः सरित्पतिः१४

इति श्रीरामायणे अयोध्याकाण्डे पञ्चदशः सर्गः१५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved