॥ ॐ श्री गणपतये नमः ॥

१४ सर्गः

तदन्तःपुरद्वारं समतीत्य जनाकुलम्प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित्

प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैःअप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम्

तत्र काषायिणो वृद्धान्वेत्रपाणीन्स्वलंकृतान्ददर्श विष्ठितान्द्वारि स्त्र्यध्यक्षान्सुसमाहितान्

ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवःसहभार्याय रामाय क्षिप्रमेवाचचक्षिरे

प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुःतत्रैवानाययामास राघवः प्रियकाम्यया

तं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम्दादर्श सूतः पर्यङ्के सौवणो सोत्तरच्छदे

वराहरुधिराभेण शुचिना सुगन्धिनाअनुलिप्तं परार्ध्येन चन्दनेन परंतपम्

स्थितया पार्श्वतश्चापि वालव्यजनहस्तयाउपेतं सीतया भूयश्चित्रया शशिनं यथा

तं तपन्तमिवादित्यमुपपन्नं स्वतेजसाववन्दे वरदं बन्दी नियमज्ञो विनीतवत्

प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासनेराजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः१०

कौसल्या सुप्रभा देव पिता त्वं द्रष्टुमिच्छतिमहिष्या सह कैकेय्या गम्यतां तत्र माचिरम्११

एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिःततः संमानयामास सीतामिदमुवाच १२

देवि देवश्च देवी समागम्य मदन्तरेमन्त्रेयेते ध्रुवं किंचिदभिषेचनसंहितम्१३

लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणासंचोदयति राजानं मदर्थं मदिरेक्षणा१४

यादृशी परिषत्तत्र तादृशो दूत आगतःध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति१५

हन्त शीघ्रमितो गत्वा द्रक्ष्यामि महीपतिःसह त्वं परिवारेण सुखमास्स्व रमस्य १६

पतिसंमानिता सीता भर्तारमसितेक्षणाआद्वारमनुवव्राज मङ्गलान्यभिदध्युषी१७

सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य ततः पावकसंकाशमारुरोह रथोत्तमम्१८

मुष्णन्तमिव चक्षूंषि प्रभया हेमवर्चसम्करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः१९

हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया२०

पर्जन्य इवाकाशे स्वनवानभिनादयन्निकेतान्निर्ययौ श्रीमान्महाभ्रादिव चन्द्रमाः२१

छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजःजुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः२२

ततो हलहलाशब्दस्तुमुलः समजायततस्य निष्क्रममाणस्य जनौघस्य समन्ततः२३

राघवस्तत्र कथाप्रलापंशुश्राव लोकस्य समागतस्यआत्माधिकारा विविधाश्च वाचःप्रहृष्टरूपस्य पुरे जनस्य२४

एष श्रियं गच्छति राघवोऽद्यराजप्रसादाद्विपुलां गमिष्यन्एते वयं सर्वसमृद्धकामायेषामयं नो भविता प्रशास्तालाभो जनस्यास्य यदेष सर्वंप्रपत्स्यते राष्ट्रमिदं चिराय२५

घोषवद्भिश्च हयैः सनागैःपुरःसरैः स्वस्तिकसूतमागधैःमहीयमानः प्रवरैश्च वादकैरभिष्टुतो वैश्रवणो यथा ययौ२६

करेणुमातङ्गरथाश्वसंकुलंमहाजनौघैः परिपूर्णचत्वरम्प्रभूतरत्नं बहुपण्यसंचयंददर्श रामो रुचिरं महापथम्२७

इति श्रीरामायणे अयोध्याकाण्डे चतुर्दशः सर्गः१४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved