॥ ॐ श्री गणपतये नमः ॥

१३ सर्गः

ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाःउपतस्थुरुपस्थानं सहराजपुरोहिताः

अमात्या बलमुख्याश्च मुख्या ये निगमस्य राघवस्याभिषेकार्थे प्रीयमाणास्तु संगताः

उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनिअभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम्

काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम्रामश्च सम्यगास्तीर्णो भास्वरा व्याघ्रचर्मणा

गङ्गायमुनयोः पुण्यात्संगमादाहृतं जलम्याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि

प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाः समाहिताःताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः

क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयःसलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताःपद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा

चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम्सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम्

चन्द्रमण्डलसंकाशमातपत्रं पाण्डुरम्सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम्

पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च सुस्थितःप्रस्रुतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते१०

अष्टौ कन्याश्च मङ्गल्याः सर्वाभरणभूषिताःवादित्राणि सर्वाणि बन्दिनश्च तथापरे११

इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम्तथा जातीयामादाय राजपुत्राभिषेचनम्१२

ते राजवचनात्तत्र समवेता महीपतिम्अपश्यन्तोऽब्रुवन्को नु राज्ञो नः प्रतिवेदयेत्१३

पश्यामश्च राजानमुदितश्च दिवाकरःयौवराज्याभिषेकश्च सज्जो रामस्य धीमतः१४

इति तेषु ब्रुवाणेषु सार्वभौमान्महीपतीन्अब्रवीत्तानिदं सर्वान्सुमन्त्रो राजसत्कृतः१५

अयं पृच्छामि वचनात्सुखमायुष्मतामहम्राज्ञः संप्रतिबुद्धस्य यच्चागमनकारणम्१६

इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित्आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम्१७

गता भगवती रात्रिरहः शिवमुपस्थितम्बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम्१८

ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृपदर्शनं प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव१९

स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम्प्रतिबुध्य ततो राजा इदं वचनमब्रवीत्२०

चैव संप्रसुतोऽहमानयेदाशु राघवम्इति राजा दशरथः सूतं तत्रान्वशात्पुनः२१

राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम्निर्जगाम नृपावासान्मन्यमानः प्रियं महत्२२

प्रपन्नो राजमार्गं पताका ध्वजशोभितम् सूतस्तत्र शुश्राव रामाधिकरणाः कथाः२३

ततो ददर्श रुचिरं कैलाससदृशप्रभम्रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम्२४

महाकपाटपिहितं वितर्दिशतशोभितम्काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम्२५

शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम्दामभिर्वरमाल्यानां सुमहद्भिरलंकृतम्२६

वाजियुक्तेन रथेन सारथिर्नराकुलं राजकुलं विलोकयन्ततः समासाद्य महाधनं महत्प्रहृष्टरोमा बभूव सारथिः२७

तदद्रिकूटाचलमेघसंनिभंमहाविमानोत्तमवेश्मसंघवत्अवार्यमाणः प्रविवेश सारथिःप्रभूतरत्नं मकरो यथार्णवम्२८

इति श्रीरामायणे अयोध्याकाण्डे त्रयोदशः सर्गः१३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved