॥ ॐ श्री गणपतये नमः ॥

११ सर्गः

अतदर्हं महाराजं शयानमतथोचितम्ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम्

अनर्थरूपा सिद्धार्था अभीता भयदर्शिनीपुनराकारयामास तमेव वरमङ्गना

त्वं कत्थसे महाराज सत्यवादी दृढव्रतःमम चेमं वरं कस्माद्विधारयितुमिच्छसि

एवमुक्तस्तु कैकेय्या राजा दशरथस्तदाप्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव

मृते मयि गते रामे वनं मनुजपुंगवेहन्तानार्ये ममामित्रे रामः प्रव्राजितो वनम्

यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यतिअकीर्तिरतुला लोके ध्रुवं परिभवश्च मे

तथा विलपतस्तस्य परिभ्रमितचेतसःअस्तमभ्यगमत्सूर्यो रजनी चाभ्यवर्तत

त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिताराज्ञो विलपमानस्य व्यभासत शर्वरी

तथैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपःविललापार्तवद्दुःखं गगनासक्तलोचनः

प्रभातं त्वयेच्छामि मयायं रचितोऽञ्जलिःअथ वा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम्नृशंसां कैकेयीं द्रष्टुं यत्कृते व्यसनं महत्१०

एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिःप्रसादयामास पुनः कैकेयीं चेदमब्रवीत्११

साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषःप्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः१२

शून्येन खलु सुश्रोणि मयेदं समुदाहृतम्कुरु साधु प्रसादं मे बाले सहृदया ह्यसि१३

विशुद्धभावस्य हि दुष्टभावाताम्रेक्षणस्याश्रुकलस्य राज्ञःश्रुत्वा विचित्रं करुणं विलापंभर्तुर्नृशंसा चकार वाक्यम्१४

ततः राजा पुनरेव मूर्छितःप्रियामतुष्टां प्रतिकूलभाषिणीम्समीक्ष्य पुत्रस्य विवासनं प्रतिक्षितौ विसंज्ञो निपपात दुःखितः१५

इति श्रीरामायणे अयोध्याकाण्डे एकादशः सर्गः११


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved