॥ ॐ श्री गणपतये नमः ॥

सर्गः

एवमुक्ता तु कैकेयी क्रोधेन ज्वलिताननादीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत्

अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्यौवराज्येन भरतं क्षिप्रमेवाभिषेचये

इदं त्विदानीं संपश्य केनोपायेन मन्थरेभरतः प्राप्नुयाद्राज्यं तु रामः कथंचन

एवमुक्ता तया देव्या मन्थरा पापदर्शिनीरामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्

हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां मेयथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम्

श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयीकिंचिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत्

कथय त्वं ममोपायं केनोपायेन मन्थरेभरतः प्राप्नुयाद्राज्यं तु रामः कथंचन

एवमुक्ता तया देव्या मन्थरा पापदर्शिनीरामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत्

तव देवासुरे युद्धे सह राजर्षिभिः पतिःअगच्छत्त्वामुपादाय देवराजस्य साह्यकृत्

दिशमास्थाय कैकेयि दक्षिणां दण्डकान्प्रतिवैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः१०

शम्बर इति ख्यातः शतमायो महासुरःददौ शक्रस्य संग्रामं देवसंघैरनिर्जितः११

तस्मिन्महति संग्रामे राजा दशरथस्तदाअपवाह्य त्वया देवि संग्रामान्नष्टचेतनः१२

तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वयातुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने१३

त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौगृह्णीयामिति तत्तेन तथेत्युक्तं महात्मनाअनभिज्ञा ह्यहं देवि त्वयैव कथितं पुरा१४

तौ वरौ याच भर्तारं भरतस्याभिषेचनम्प्रव्राजनं रामस्य त्वं वर्षाणि चतुर्दश१५

क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुतेशेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनीमा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः१६

दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयःत्वत्कृते महाराजो विशेदपि हुताशनम्१७

त्वां क्रोधयितुं शक्तो क्रुद्धां प्रत्युदीक्षितुम्तव प्रियार्थं राजा हि प्राणानपि परित्यजेत्१८

ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिःमन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः१९

मणिमुक्तासुवर्णानि रत्नानि विविधानि दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः२०

यौ तौ देवासुरे युद्धे वरौ दशरथोऽददात्तौ स्मारय महाभागे सोऽर्थो मा त्वामतिक्रमेत्२१

यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवःव्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्२२

रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभः२३

एवं प्रव्राजितश्चैव रामोऽरामो भविष्यतिभरतश्च हतामित्रस्तव राजा भविष्यति२४

येन कालेन रामश्च वनात्प्रत्यागमिष्यतितेन कालेन पुत्रस्ते कृतमूलो भविष्यतिसंगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान्२५

प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसारामाभिषेकसंकल्पान्निगृह्य विनिवर्तय२६

अनर्थमर्थरूपेण ग्राहिता सा ततस्तयाहृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्२७

कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम्पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये२८

त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणीनाहं समवबुध्येयं कुब्जे राज्ञश्चिकीर्षितम्२९

सन्ति दुःसंस्थिताः कुब्जा वक्राः परमपापिकाःत्वं पद्ममिव वातेन संनता प्रियदर्शना३०

उरस्तेऽभिनिविष्टं वै यावत्स्कन्धात्समुन्नतम्अधस्ताच्चोदरं शान्तं सुनाभमिव लज्जितम्३१

जघनं तव निर्घुष्टं रशनादामशोभितम्जङ्घे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ३२

त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनिअग्रतो मम गच्छन्ती राजहंसीव राजसे३३

तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम्मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते३४

अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम्अभिषिक्ते भरते राघवे वनं गते३५

जात्येन सुवर्णेन सुनिष्टप्तेन सुन्दरिलब्धार्था प्रतीता लेपयिष्यामि ते स्थगु३६

मुखे तिलकं चित्रं जातरूपमयं शुभम्कारयिष्यामि ते कुब्जे शुभान्याभरणानि ३७

परिधाय शुभे वस्त्रे देवतेव चरिष्यसिचन्द्रमाह्वयमानेन मुखेनाप्रतिमाननागमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम्३८

तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताःपादौ परिचरिष्यन्ति यथैव त्वं सदा मम३९

इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत्शयानां शयने शुभ्रे वेद्यामग्निशिखामिव४०

गतोदके सेतुबन्धो कल्याणि विधीयतेउत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय४१

तथा प्रोत्साहिता देवी गत्वा मन्थरया सहक्रोधागारं विशालाक्षी सौभाग्यमदगर्विता४२

अनेकशतसाहस्रं मुक्ताहारं वराङ्गनाअवमुच्य वरार्हाणि शुभान्याभरणानि ४३

ततो हेमोपमा तत्र कुब्जा वाक्यं वशं गतासंविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत्४४

इह वा मां मृतां कुब्जे नृपायावेदयिष्यसिवनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम्४५

अथैतदुक्त्वा वचनं सुदारुणंनिधाय सर्वाभरणानि भामिनीअसंवृतामास्तरणेन मेदिनींतदाधिशिश्ये पतितेव किन्नरी४६

उदीर्णसंरम्भतमोवृताननातथावमुक्तोत्तममाल्यभूषणानरेन्द्रपत्नी विमना बभूव सातमोवृता द्यौरिव मग्नतारका४७

इति श्रीरामायणे अयोध्याकाण्डे नवमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved