॥ ॐ श्री गणपतये नमः ॥

सर्गः

मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं तत्उवाचेदं ततो वाक्यं कोपदुःखसमन्विता

हर्षं किमिदमस्थाने कृतवत्यसि बालिशेशोकसागरमध्यस्थमात्मानं नावबुध्यसे

सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यतेयौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः

प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम्उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः

हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियःअप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये

तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततःरामस्यैव गुणान्देवी कैकेयी प्रशशंस

धर्मज्ञो गुरुभिर्दान्तः कृतज्ञः सत्यवाक्शुचिःरामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति

भ्रातॄन्भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यतिसंतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम्

भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम्पितृपैतामहं राज्यमवाप्स्यति नरर्षभः

सा त्वमभ्युदये प्राप्ते वर्तमाने मन्थरेभविष्यति कल्याणे किमर्थं परितप्यसेकौसल्यातोऽतिरिक्तं तु शुश्रूषते हि माम्१०

कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखितादीर्घमुष्णं विनिःश्वस्य कैकेयीमिदमब्रवीत्११

अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसेशोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे१२

भविता राघवो राजा राघवस्य यः सुतःराजवंशात्तु भरतः कैकेयि परिहास्यते१३

हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनिस्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत्१४

तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाःस्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि१५

असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यतिअनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले१६

साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसेसपत्निवृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि१७

ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम्देशान्तरं नाययिता लोकान्तरमथापि वा१८

बाल एव हि मातुल्यं भरतो नायितस्त्वयासंनिकर्षाच्च सौहार्दं जायते स्थावरेष्वपि१९

गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवःअश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम्२०

तस्मान्न लक्ष्मणे रामः पापं किंचित्करिष्यतिरामस्तु भरते पापं कुर्यादिति संशयः२१

तस्माद्राजगृहादेव वनं गच्छतु ते सुतःएतद्धि रोचते मह्यं भृशं चापि हितं तव२२

एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यतियदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति२३

ते सुखोचितो बालो रामस्य सहजो रिपुःसमृद्धार्थस्य नष्टार्थो जीविष्यति कथं वशे२४

अभिद्रुतमिवारण्ये सिंहेन गजयूथपम्प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि२५

दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तयाराममाता सपत्नी ते कथं वैरं यातयेत्२६

यदा हि रामः पृथिवीमवाप्स्यतिध्रुवं प्रनष्टो भरतो भविष्यतिअतो हि संचिन्तय राज्यमात्मजेपरस्य चाद्यैव विवासकारणम्२७

इति श्रीरामायणे अयोध्याकाण्डे अष्टमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved