॥ ॐ श्री गणपतये नमः ॥

सर्गः

संदिश्य रामं नृपतिः श्वोभाविन्यभिषेचनेपुरोहितं समाहूय वसिष्ठमिदमब्रवीत्

गच्छोपवासं काकुत्स्थं कारयाद्य तपोधनश्रीयशोराज्यलाभाय वध्वा सह यतव्रतम्

तथेति राजानमुक्त्वा वेदविदां वरःस्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम्

रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम्तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः

तमागतमृषिं रामस्त्वरन्निव ससंभ्रमःमानयिष्यन्स मानार्हं निश्चक्राम निवेशनात्

अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणःततोऽवतारयामास परिगृह्य रथात्स्वयम्

चैनं प्रश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य प्रियार्हं हर्षयन्राममित्युवाच पुरोहितः

प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसिउपवासं भवानद्य करोतु सह सीतया

प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपःपिता दशरथः प्रीत्या ययातिं नहुषो यथा

इत्युक्त्वा तदा राममुपवासं यतव्रतम्मन्त्रवत्कारयामास वैदेह्या सहितं मुनिः१०

ततो यथावद्रामेण राज्ञो गुरुरर्चितःअभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात्११

सुहृद्भिस्तत्र रामोऽपि ताननुज्ञाप्य सर्वशःसभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः१२

हृष्टनारी नरयुतं रामवेश्म तदा बभौयथा मत्तद्विजगणं प्रफुल्लनलिनं सरः१३

राजभवनप्रख्यात्तस्माद्रामनिवेशनात्निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम्१४

वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततःबभूवुरभिसंबाधाः कुतूहलजनैर्वृताः१५

जनवृन्दोर्मिसंघर्षहर्षस्वनवतस्तदाबभूव राजमार्गस्य सागरस्येव निस्वनः१६

सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनीआसीदयोध्या नगरी समुच्छ्रितगृहध्वजा१७

तदा ह्ययोध्या निलयः सस्त्रीबालाबलो जनःरामाभिषेकमाकाङ्क्षन्नाकाङ्क्षन्नुदयं रवेः१८

प्रजालंकारभूतं जनस्यानन्दवर्धनम्उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्या महोत्सवम्१९

एवं तं जनसंबाधं राजमार्गं पुरोहितःव्यूहन्निव जनौघं तं शनै राज कुलं ययौ२०

सिताभ्रशिखरप्रख्यं प्रासदमधिरुह्य सःसमियाय नरेन्द्रेण शक्रेणेव बृहस्पतिः२१

तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपःपप्रच्छ तस्मै तत्कृतमित्यभ्यवेदयत्२२

गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम्विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव२३

तदग्र्यवेषप्रमदाजनाकुलंमहेन्द्रवेश्मप्रतिमं निवेशनम्व्यदीपयंश्चारु विवेश पार्थिवःशशीव तारागणसंकुलं नभः२४

इति श्रीरामायणे अयोध्याकाण्डे पञ्चमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved