संदिश्य रामं नृपतिः श्वोभाविन्यभिषेचने।पुरोहितं समाहूय वसिष्ठमिदमब्रवीत्॥ १
गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन।श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम्॥ २
तथेति च स राजानमुक्त्वा वेदविदां वरः।स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम्॥ ३
स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम्।तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः॥ ४
तमागतमृषिं रामस्त्वरन्निव ससंभ्रमः।मानयिष्यन्स मानार्हं निश्चक्राम निवेशनात्॥ ५
अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः।ततोऽवतारयामास परिगृह्य रथात्स्वयम्॥ ६
स चैनं प्रश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य च।प्रियार्हं हर्षयन्राममित्युवाच पुरोहितः॥ ७
प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि।उपवासं भवानद्य करोतु सह सीतया॥ ८
प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः।पिता दशरथः प्रीत्या ययातिं नहुषो यथा॥ ९
इत्युक्त्वा स तदा राममुपवासं यतव्रतम्।मन्त्रवत्कारयामास वैदेह्या सहितं मुनिः॥ १०
ततो यथावद्रामेण स राज्ञो गुरुरर्चितः।अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात्॥ ११
सुहृद्भिस्तत्र रामोऽपि ताननुज्ञाप्य सर्वशः।सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः॥ १२
हृष्टनारी नरयुतं रामवेश्म तदा बभौ।यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः॥ १३
स राजभवनप्रख्यात्तस्माद्रामनिवेशनात्।निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम्॥ १४
वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः।बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः॥ १५
जनवृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा।बभूव राजमार्गस्य सागरस्येव निस्वनः॥ १६
सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी।आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा॥ १७
तदा ह्ययोध्या निलयः सस्त्रीबालाबलो जनः।रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षन्नुदयं रवेः॥ १८
प्रजालंकारभूतं च जनस्यानन्दवर्धनम्।उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्या महोत्सवम्॥ १९
एवं तं जनसंबाधं राजमार्गं पुरोहितः।व्यूहन्निव जनौघं तं शनै राज कुलं ययौ॥ २०
सिताभ्रशिखरप्रख्यं प्रासदमधिरुह्य सः।समियाय नरेन्द्रेण शक्रेणेव बृहस्पतिः॥ २१
तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः।पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत्॥ २२
गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम्।विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव॥ २३
तदग्र्यवेषप्रमदाजनाकुलंमहेन्द्रवेश्मप्रतिमं निवेशनम्।व्यदीपयंश्चारु विवेश पार्थिवःशशीव तारागणसंकुलं नभः॥ २४
इति श्रीरामायणे अयोध्याकाण्डे पञ्चमः सर्गः ॥ ५