॥ ॐ श्री गणपतये नमः ॥

सर्गः

कस्यचित्त्वथ कालस्य राजा दशरथः सुतम्भरतं केकयीपुत्रमब्रवीद्रघुनन्दनः

अयं केकयराजस्य पुत्रो वसति पुत्रकत्वां नेतुमागतो वीर युधाजिन्मातुलस्तव

श्रुत्वा दशरथस्यैतद्भरतः केकयीसुतःगमनायाभिचक्राम शत्रुघ्नसहितस्तदा

आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम्मातॄंश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ

युधाजित्प्राप्य भरतं सशत्रुघ्नं प्रहर्षितःस्वपुरं प्राविशद्वीरः पिता तस्य तुतोष

तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतःमातुलेनाश्वपतिना पुत्रस्नेहेन लालितः

तत्रापि निवसन्तौ तौ तर्प्यमाणौ कामतःभ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम्

राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौउभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ

सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाःस्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः

तेषामपि महातेजा रामो रतिकरः पितुःस्वयम्भूरिव भूतानां बभूव गुणवत्तरः१०

गते भरते रामो लक्ष्मणश्च महाबलःपितरं देवसंकाशं पूजयामासतुस्तदा११

पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशःचकार रामो धर्मात्मा प्रियाणि हितानि १२

मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितःगुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत१३

एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथारामस्य शीलवृत्तेन सर्वे विषयवासिनः१४

हि नित्यं प्रशान्तात्मा मृदुपूर्वं भाषतेउच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते१५

कथंचिदुपकारेण कृतेनैकेन तुष्यति स्मरत्यपकाराणां शतमप्यात्मवत्तया१६

शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैःकथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि१७

कल्याणाभिजनः साधुरदीनः सत्यवागृजुःवृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः१८

धर्मार्थकामतत्त्वज्ञः स्मृतिमान्प्रतिभावनान्लौकिके समयाचरे कृतकल्पो विशारदः१९

शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदःयः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः२०

आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित्श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेष्वपि२१

अर्थधर्मौ संगृह्य सुखतन्त्रो चालसःवैहारिकाणां शिल्पानां विज्ञातार्थविभागवित्२२

आरोहे विनये चैव युक्तो वारणवाजिनाम्धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसंमतः२३

अभियाता प्रहर्ता सेनानयविशारदःअप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः२४

अनसूयो जितक्रोधो दृप्तो मत्सरी चावमन्ता भूतानां कालवशानुगः२५

एवं श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजःसंमतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैःबुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः२६

तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुःगुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः२७

तमेवंवृत्तसंपन्नमप्रधृष्य पराक्रमम्लोकपालोपमं नाथमकामयत मेदिनी२८

एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम्दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः२९

एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्ततेकदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम्३०

वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनःमत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान्३१

यमशक्रसमो वीर्ये बृहस्पतिसमो मतौमहीधरसमो धृत्यां मत्तश्च गुणवत्तरः३२

महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम्अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम्३३

तं समीक्ष्य महाराजो युक्तं समुदितैर्गुणैःनिश्चित्य सचिवैः सार्धं युवराजममन्यत३४

नानानगरवास्तव्यान्पृथग्जानपदानपिसमानिनाय मेदिन्याः प्रधानान्पृथिवीपतिः३५

अथ राजवितीर्णेषु विविधेष्वासनेषु राजानमेवाभिमुखा निषेदुर्नियता नृपाः३६

लब्धमानैर्विनयान्वितैर्नृपैःपुरालयैर्जानपदैश्च मानवैःउपोपविष्टैर्नृपतिर्वृतो बभौसहस्रचक्षुर्भगवानिवामरैः३७

इति श्रीरामायणे अयोध्याकाण्डे प्रथमः सर्गः


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved