॥ ॐ श्री गणपतये नमः ॥

७५ सर्गः

श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदागौरवाद्यन्त्रितकथः पितू राममथाब्रवीत्

श्रुतवानस्मि यत्कर्म कृतवानसि भार्गवअनुरुन्ध्यामहे ब्रह्मन्पितुरानृण्यमास्थितः

वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गवअवजानामि मे तेजः पश्य मेऽद्य पराक्रमम्

इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम्शरं प्रतिसंगृह्य हस्ताल्लघुपराक्रमः

आरोप्य धनू रामः शरं सज्यं चकार जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीद्वचः

ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन तस्माच्छक्तो ते राम मोक्तुं प्राणहरं शरम्

इमां वा त्वद्गतिं राम तपोबलसमार्जितान्लोकानप्रतिमान्वापि हनिष्यामि यदिच्छसि

ह्ययं वैष्णवो दिव्यः शरः परपुरंजयःमोघः पतति वीर्येण बलदर्पविनाशनः

वरायुधधरं राम द्रष्टुं सर्षिगणाः सुराःपितामहं पुरस्कृत्य समेतास्तत्र संघशः

गन्धर्वाप्सरसश्चैव सिद्धचारणकिंनराःयक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम्१०

जडीकृते तदा लोके रामे वरधनुर्धरेनिर्वीर्यो जामदग्न्योऽसौ रमो राममुदैक्षत११

तेजोभिर्हतवीर्यत्वाज्जामदग्न्यो जडीकृतःरामं कमल पत्राक्षं मन्दं मन्दमुवाच १२

काश्यपाय मया दत्ता यदा पूर्वं वसुंधराविषये मे वस्तव्यमिति मां काश्यपोऽब्रवीत्१३

सोऽहं गुरुवचः कुर्वन्पृथिव्यां वसे निशाम्इति प्रतिज्ञा काकुत्स्थ कृता वै काश्यपस्य १४

तदिमां त्वं गतिं वीर हन्तुं नार्हसि राघवमनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम्१५

लोकास्त्वप्रतिमा राम निर्जितास्तपसा मयाजहि ताञ्शरमुख्येन मा भूत्कालस्य पर्ययः१६

अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम्धनुषोऽस्य परामर्शात्स्वस्ति तेऽस्तु परंतप१७

एते सुरगणाः सर्वे निरीक्षन्ते समागताःत्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे१८

चेयं मम काकुत्स्थ व्रीडा भवितुमर्हतित्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः१९

शरमप्रतिमं राम मोक्तुमर्हसि सुव्रतशरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम्२०

तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान्रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम्२१

ततो वितिमिराः सर्वा दिशा चोपदिशस्तथासुराः सर्षिगणा रामं प्रशशंसुरुदायुधम्२२

रामं दाशरथिं रामो जामदग्न्यः प्रशस्य ततः प्रदक्षिणीकृत्य जगामात्मगतिं प्रभुः२३

इति श्रीरामायणे बालकाण्डे पञ्चसप्ततितमः सर्गः७५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved