॥ ॐ श्री गणपतये नमः ॥

७४ सर्गः

राम दाशरथे वीर वीर्यं ते श्रूयतेऽधुतम्धनुषो भेदनं चैव निखिलेन मया श्रुतम्

तदद्भुतमचिन्त्यं भेदनं धनुषस्त्वयातच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं शुभम्

तदिदं घोरसंकाशं जामदग्न्यं महद्धनुःपूरयस्व शरेणैव स्वबलं दर्शयस्व

तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणेद्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यमिदं तव

तस्य तद्वचनं श्रुत्वा राजा दशरथस्तदाविषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत्

क्षत्ररोषात्प्रशान्तस्त्वं ब्राह्मणस्य महायशाःबालानां मम पुत्राणामभयं दातुमर्हसि

भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम्सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि

त्वं धर्मपरो भूत्वा काश्यपाय वसुंधराम्दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः

मम सर्वविनाशाय संप्राप्तस्त्वं महामुने चैकस्मिन्हते रामे सर्वे जीवामहे वयम्

ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान्अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत१०

इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुतेदृढे बलवती मुख्ये सुकृते विश्वकर्मणा११

अतिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवेत्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया१२

इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैःसमानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम्१३

तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम्शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया१४

अभिप्रायं तु विज्ञाय देवतानां पितामहःविरोधं जनयामास तयोः सत्यवतां वरः१५

विरोधे महद्युद्धमभवद्रोमहर्षणम्शितिकण्ठस्य विष्णोश्च परस्परजयैषिणोः१६

तदा तज्जृम्भितं शैवं धनुर्भीमपराक्रमम्हुंकारेण महादेवः स्तम्भितोऽथ त्रिलोचनः१७

देवैस्तदा समागम्य सर्षिसंघैः सचारणैःयाचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ१८

जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैःअधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा१९

धनू रुद्रस्तु संक्रुद्धो विदेहेषु महायशाःदेवरातस्य राजर्षेर्ददौ हस्ते ससायकम्२०

इदं विष्णवं राम धनुः परपुरंजयम्ऋचीके भार्गवे प्रादाद्विष्णुः न्यासमुत्तमम्२१

ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणःपितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः२२

न्यस्तशस्त्रे पितरि मे तपोबलसमन्वितेअर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः२३

वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम्क्षत्रमुत्सादयं रोषाज्जातं जातमनेकशः२४

पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मनेयज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे२५

दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितःश्रुतवान्धनुषो भेदं ततोऽहं द्रुतमागतः२६

तदिदं वैष्णवं राम पितृपैतामहं महत्क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम्२७

योजयस्व धनुः श्रेष्ठे शरं परपुरंजयम्यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः२८

इति श्रीरामायणे बालकाण्डे चतुस्सप्ततितमः सर्गः७४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved