॥ ॐ श्री गणपतये नमः ॥

६७ सर्गः

जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाःत्रिरात्रमुषित्वा मार्गे तेऽयोध्यां प्राविशन्पुरीम्

ते राजवचनाद्दूता राजवेश्मप्रवेशिताःददृशुर्देवसंकाशं वृद्धं दशरथं नृपम्

बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाःराजानं प्रयता वाक्यमब्रुवन्मधुराक्षरम्

मैथिलो जनको राजा साग्निहोत्रपुरस्कृतःकुशलं चाव्ययं चैव सोपाध्यायपुरोहितम्

मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिराजनकस्त्वां महाराज पृच्छते सपुरःसरम्

पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपःकौशिकानुमते वाक्यं भवन्तमिदमब्रवीत्

पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजाराजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः

सेयं मम सुता राजन्विश्वामित्रपुरःसरैःयदृच्छयागतैर्वीरैर्निर्जिता तव पुत्रकैः

तच्च राजन्धनुर्दिव्यं मध्ये भग्नं महात्मनारामेण हि महाराज महत्यां जनसंसदि

अस्मै देया मया सीता वीर्यशुल्का महात्मनेप्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातुमर्हसि१०

सोपाध्यायो महाराज पुरोहितपुरस्कृतःशीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ११

प्रीतिं मम राजेन्द्र निर्वर्तयितुमर्हसिपुत्रयोरुभयोरेव प्रीतिं त्वमपि लप्स्यसे१२

एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत्विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः१३

दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितःवसिष्ठं वामदेवं मन्त्रिणोऽन्यांश्च सोऽब्रवीत्१४

गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनःलक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ१५

दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मनासंप्रदानं सुतायास्तु राघवे कर्तुमिच्छति१६

यदि वो रोचते वृत्तं जनकस्य महात्मनःपुरीं गच्छामहे शीघ्रं मा भूत्कालस्य पर्ययः१७

मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिःसुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति मन्त्रिणः१८

मन्त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताःऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः१९

इति श्रीरामायणे बालकाण्डे सप्तषष्टितमः सर्गः६७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved