॥ ॐ श्री गणपतये नमः ॥

६६ सर्गः

जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिःधनुर्दर्शय रामाय इति होवाच पार्थिवम्

ततः राजा जनकः सचिवान्व्यादिदेश धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम्

जनकेन समादिष्ठाः सचिवाः प्राविशन्पुरीम्तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया

नृपां शतानि पञ्चाशद्व्यायतानां महात्मनाम्मञ्जूषामष्टचक्रां तां समूहुस्ते कथंचन

तामादाय तु मञ्जूषामायतीं यत्र तद्धनुःसुरोपमं ते जनकमूचुर्नृपतिमन्त्रिणः

इदं धनुर्वरं राजन्पूजितं सर्वराजभिःमिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि

तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषतविश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ

इदं धनुर्वरं ब्रह्मञ्जनकैरभिपूजितम्राजभिश्च महावीर्यैरशक्यं पूरितुं तदा

नैतत्सुरगणाः सर्वे नासुरा राक्षसाःगन्धर्वयक्षप्रवराः सकिंनरमहोरगाः

क्व गतिर्मानुषाणां धनुषोऽस्य प्रपूरणेआरोपणे समायोगे वेपने तोलनेऽपि वा१०

तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुंगवदर्शयैतन्महाभाग अनयो राजपुत्रयोः११

विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम्वत्स राम धनुः पश्य इति राघवमब्रवीत्१२

महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुःमञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत्१३

इदं धनुर्वरं ब्रह्मन्संस्पृशामीह पाणिनायत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा१४

बाढमित्येव तं राजा मुनिश्च समभाषतलीलया धनुर्मध्ये जग्राह वचनान्मुनेः१५

पश्यतां नृषहस्राणां बहूनां रघुनन्दनःआरोपयत्स धर्मात्मा सलीलमिव तद्धनुः१६

आरोपयित्वा मौर्वीं पूरयामास वीर्यवान्तद्बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः१७

तस्य शब्दो महानासीन्निर्घातसमनिस्वनःभूमिकम्पश्च सुमहान्पर्वतस्येव दीर्यतः१८

निपेतुश्च नराः सर्वे तेन शब्देन मोहिताःवर्जयित्वा मुनिवरं राजानं तौ राघवौ१९

प्रत्याश्वस्ते जने तस्मिन्राजा विगतसाध्वसःउवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम्२०

भगवन्दृष्टवीर्यो मे रामो दशरथात्मजःअत्यद्भुतमचिन्त्यं अतर्कितमिदं मया२१

जनकानां कुले कीर्तिमाहरिष्यति मे सुतासीता भर्तारमासाद्य रामं दशरथात्मजम्२२

मम सत्या प्रतिज्ञा वीर्यशुल्केति कौशिकसीता प्राणैर्बहुमता देया रामाय मे सुता२३

भवतोऽनुमते ब्रह्मञ्शीघ्रं गच्छन्तु मन्त्रिणःमम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः२४

राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं ममप्रदानं वीर्यशुल्कायाः कथयन्तु सर्वशः२५

मुनिगुप्तौ काकुत्स्थौ कथयन्तु नृपाय वैप्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः२६

कौशिकश्च तथेत्याह राजा चाभाष्य मन्त्रिणःअयोध्यां प्रेषयामास धर्मात्मा कृतशासनात्२७

इति श्रीरामायणे बालकाण्डे षट्षष्टितमः सर्गः६६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved