॥ ॐ श्री गणपतये नमः ॥

६५ सर्गः

ततः प्रभाते विमले कृतकर्मा नराधिपःविश्वामित्रं महात्मानमाजुहाव सराघवम्

तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणाराघवौ महात्मानौ तदा वाक्यमुवाच

भगवन्स्वागतं तेऽस्तु किं करोमि तवानघभवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम्

एवमुक्तः धर्मात्मा जनकेन महात्मनाप्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारदः

पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौद्रष्टुकामौ धनुः श्रेष्ठं यदेतत्त्वयि तिष्ठति

एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौदर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः

एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम्श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति

देवरात इति ख्यातो निमेः षष्ठो महीपतिःन्यासोऽयं तस्य भगवन्हस्ते दत्तो महात्मना

दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्रुद्रस्तु त्रिदशान्रोषात्सलीलमिदमब्रवीत्

यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुराःवराङ्गानि महार्हाणि धनुषा शातयामि वः१०

ततो विमनसः सर्वे देवा वै मुनिपुंगवप्रसादयन्ति देवेशं तेषां प्रीतोऽभवद्भवः११

प्रीतियुक्तः सर्वेषां ददौ तेषां महात्मनाम्१२

तदेतद्देवदेवस्य धनूरत्नं महात्मनःन्यासभूतं तदा न्यस्तमस्माकं पूर्वके विभो१३

अथ मे कृषतः क्षेत्रं लाङ्गलादुत्थिता ममक्षेत्रं शोधयता लब्ध्वा नाम्ना सीतेति विश्रुता१४

भूतलादुत्थिता सा तु व्यवर्धत ममात्मजावीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा१५

भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम्वरयामासुरागम्य राजानो मुनिपुंगव१६

तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम्वीर्यशुल्केति भगवन्न ददामि सुतामहम्१७

ततः सर्वे नृपतयः समेत्य मुनिपुंगवमिथिलामभ्युपागम्य वीर्यं जिज्ञासवस्तदा१८

तेषां जिज्ञासमानानां वीर्यं धनुरुपाहृतम् शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा१९

तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुनेप्रत्याख्याता नृपतयस्तन्निबोध तपोधन२०

ततः परमकोपेन राजानो मुनिपुंगवअरुन्धन्मिथिलां सर्वे वीर्यसंदेहमागताः२१

आत्मानमवधूतं ते विज्ञाय मुनिपुंगवरोषेण महताविष्टाः पीडयन्मिथिलां पुरीम्२२

ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशःसाधनानि मुनिरेष्ठ ततोऽहं भृशदुःखितः२३

ततो देवगणान्सर्वांस्तपसाहं प्रसादयम्ददुश्च परमप्रीताश्चतुरङ्गबलं सुराः२४

ततो भग्ना नृपतयो हन्यमाना दिशो ययुःअवीर्या वीर्यसंदिग्धा सामात्याः पापकारिणः२५

तदेतन्मुनिशार्दूल धनुः परमभास्वरम्रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत२६

यद्यस्य धनुषो रामः कुर्यादारोपणं मुनेसुतामयोनिजां सीतां दद्यां दाशरथेरहम्२७

इति श्रीरामायणे बालकाण्डे पञ्चषष्टितमः सर्गः६५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved