॥ ॐ श्री गणपतये नमः ॥

६४ सर्गः

अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिःपूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम्

मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम्चकाराप्रतिमं राम तपः परमदुष्करम्

पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम्विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत्

ततो देवाः सगन्धर्वाः पन्नगासुरराक्षसाःमोहितास्तेजसा तस्य तपसा मन्दरश्मयःकश्मलोपहताः सर्वे पितामहमथाब्रुवन्

बहुभिः कारणैर्देव विश्वामित्रो महामुनिःलोभितः क्रोधितश्चैव तपसा चाभिवर्धते

ह्यस्य वृजिनं किंचिद्दृश्यते सूक्ष्ममप्यथ दीयते यदि त्वस्य मनसा यदभीप्सितम्विनाशयति त्रैलोक्यं तपसा सचराचरम्व्याकुलाश्च दिशः सर्वा किंचित्प्रकाशते

सागराः क्षुभिताः सर्वे विशीर्यन्ते पर्वताःप्रकम्पते पृथिवी वायुर्वाति भृशाकुलः

बुद्धिं कुरुते यावन्नाशे देव महामुनिःतावत्प्रसाद्यो भगवानग्निरूपो महाद्युतिः

कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम्देवराज्ये चिकीर्षेत दीयतामस्य यन्मतम्

ततः सुरगणाः सर्वे पितामहपुरोगमाःविश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन्१०

ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताःब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक११

दीर्घमायुश्च ते ब्रह्मन्ददामि समरुद्गणःस्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम्१२

पितामहवचः श्रुत्वा सर्वेषां दिवौकसाम्कृत्वा प्रणामं मुदितो व्याजहार महामुनिः१३

ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव ओंकारोऽथ वषट्कारो वेदाश्च वरयन्तु माम्१४

क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपिब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताःयद्ययं परमः कामः कृतो यान्तु सुरर्षभाः१५

ततः प्रसादितो देवैर्वसिष्ठो जपतां वरःसख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत्१६

ब्रह्मर्षित्वं संदेहः सर्वं संपत्स्यते तवइत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम्१७

विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम्पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम्१८

कृतकामो महीं सर्वां चचार तपसि स्थितःएवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना१९

एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपःएष धर्मः परो नित्यं वीर्यस्यैष परायणम्२०

शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौजनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम्२१

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवयज्ञं काकुत्स्थ सहितः प्राप्तवानसि धार्मिक२२

पावितोऽहं त्वया ब्रह्मन्दर्शनेन महामुनेगुणा बहुविधाः प्राप्तास्तव संदर्शनान्मया२३

विस्तरेण ते ब्रह्मन्कीर्त्यमानं महत्तपःश्रुतं मया महातेजो रामेण महात्मना२४

सदस्यैः प्राप्य सदः श्रुतास्ते बहवो गुणाः२५

अप्रमेयं तपस्तुभ्यमप्रमेयं ते बलम्अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज२६

तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभोकर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम्२७

श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनःस्वागतं तपसां श्रेष्ठ मामनुज्ञातुमर्हसि२८

एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपःप्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः२९

विश्वामित्रोऽपि धर्मात्मा सहरामः सलक्ष्मणःस्वं वाटमभिचक्राम पूज्यमानो महर्षिभिः३०

इति श्रीरामायणे बालकाण्डे चतुष्षष्टितमः सर्गः६४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved