॥ ॐ श्री गणपतये नमः ॥

६१ सर्गः

शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाःव्यश्राम्यत्पुष्करे राजा मध्याह्ने रघुनन्दन

तस्य विश्रममाणस्य शुनःशेपो महायशाःपुष्करं श्रेष्ठमागम्य विश्वामित्रं ददर्श

विषण्णवदनो दीनस्तृष्णया श्रमेण पपाताङ्के मुने राम वाक्यं चेदमुवाच

मेऽस्ति माता पिता ज्ञातयो बान्धवाः कुतःत्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव

त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनःराजा कृतकार्यः स्यादहं दीर्घायुरव्ययः

स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् मे नाथो ह्यनाथस्य भव भव्येन चेतसापितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात्

तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाःसान्त्वयित्वा बहुविधं पुत्रानिदमुवाच

यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनःपरलोकहितार्थाय तस्य कालोऽयमागतः

अयं मुनिसुतो बालो मत्तः शरणमिच्छतिअस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः

सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाःपशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत१०

नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नतो भवेत्देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः११

मुनेस्तु वचनं श्रुत्वा मधुष्यन्दादयः सुताःसाभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन्१२

कथमात्मसुतान्हित्वा त्रायसेऽन्यसुतं विभोअकार्यमिव पश्यामः श्वमांसमिव भोजने१३

तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुंगवःक्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे१४

निःसाध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम्अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम्१५

श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषुपूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ१६

कृत्वा शापसमायुक्तान्पुत्रान्मुनिवरस्तदाशुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयाम्१७

पवित्रपाशैरासक्तो रक्तमाल्यानुलेपनःवैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर१८

इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रकअम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि१९

शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितःत्वरया राजसिंहं तमम्बरीषमुवाच २०

राजसिंह महासत्त्व शीघ्रं गच्छावहे सदःनिवर्तयस्व राजेन्द्र दीक्षां समुपाहर२१

तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षं समुत्सुकःजगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः२२

सदस्यानुमते राजा पवित्रकृतलक्षणम्पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत्२३

बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौइन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः२४

ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितःदीर्घमायुस्तदा प्रादाच्छुनःशेपाय राघव२५

राजा नरश्रेष्ठ यज्ञस्य समाप्तवान्फलं बहुगुणं राम सहस्राक्षप्रसादजम्२६

विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाःपुष्करेषु नरश्रेष्ठ दशवर्षशतानि २७

इति श्रीरामायणे बालकाण्डे एकषष्टितमः सर्गः६१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved