॥ ॐ श्री गणपतये नमः ॥

६० सर्गः

विश्वामित्रो महात्माथ प्रस्थितान्प्रेक्ष्य तानृषीन्अब्रवीन्नरशार्दूल सर्वांस्तान्वनवासिनः

महाविघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम्दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः

पश्चिमायां विशालायां पुष्करेषु महात्मनःसुखं तपश्चरिष्यामः परं तद्धि तपोवनम्

एवमुक्त्वा महातेजाः पुष्करेषु महामुनिःतप उग्रं दुराधर्षं तेपे मूलफलाशनः

एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपःअम्बरीष इति ख्यातो यष्टुं समुपचक्रमे

तस्य वै यजमानस्य पशुमिन्द्रो जहार प्रनष्टे तु पशौ विप्रो राजानमिदमब्रवीत्

पशुरद्य हृतो राजन्प्रनष्टस्तव दुर्नयात्अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर

प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभआनयस्व पशुं शीघ्रं यावत्कर्म प्रवर्तते

उपाध्याय वचः श्रुत्वा राजा पुरुषर्षभअन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः

देशाञ्जनपदांस्तांस्तान्नगराणि वनानि आश्रमाणि पुण्यानि मार्गमाणो महीपतिः१०

पुत्रसहितं तात सभार्यं रघुनन्दनभृगुतुङ्गे समासीनमृचीकं संददर्श ११

तमुवाच महातेजाः प्रणम्याभिप्रसाद्य ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभःपृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः१२

गवां शतसहस्रेण विक्रिणीषे सुतं यदिपशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव१३

सर्वे परिसृता देशा यज्ञियं लभे पशुम्दातुमर्हसि मूल्येन सुतमेकमितो मम१४

एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचःनाहं ज्येष्ठं नरश्रेष्ठं विक्रीणीयां कथंचन१५

ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम्उवाच नरशार्दूलमम्बरीषं तपस्विनी१६

ममापि दयितं विद्धि कनिष्ठं शुनकं नृप१७

प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाःमातॄणां कनीयांसस्तस्माद्रक्षे कनीयसम्१८

उक्तवाक्ये मुनौ तस्मिन्मुनिपत्न्यां तथैव शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत्१९

पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम्विक्रीतं मध्यमं मन्ये राजन्पुत्रं नयस्व माम्२०

गवां शतसहस्रेण शुनःशेपं नरेश्वरःगृहीत्वा परमप्रीतो जगाम रघुनन्दन२१

अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरःशुनःशेपं महातेजा जगामाशु महायशाः२२

इति श्रीरामायणे बालकाण्डे षष्टितमः सर्गः६०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved