॥ ॐ श्री गणपतये नमः ॥

५८ सर्गः

उक्तवाक्यं तु राजानं कृपया कुशिकात्मजःअब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम्

इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम्शरणं ते भविष्यामि मा भैषीर्नृपपुंगव

अहमामन्त्रये सर्वान्महर्षीन्पुण्यकर्मणःयज्ञसाह्यकरान्राजंस्ततो यक्ष्यसि निर्वृतः

गुरुशापकृतं रूपं यदिदं त्वयि वर्ततेअनेन सह रूपेण सशरीरो गमिष्यसि

हस्तप्राप्तमहं मन्ये स्वर्गं तव नरेश्वरयस्त्वं कौशिकमागम्य शरण्यं शरणं गतः

एवमुक्त्वा महातेजाः पुत्रान्परमधार्मिकान्व्यादिदेश महाप्राज्ञान्यज्ञसंभारकारणात्

सर्वाञ्शिष्यान्समाहूय वाक्यमेतदुवाच

सर्वानृषिवरान्वत्सा आनयध्वं ममाज्ञयासशिष्यान्सुहृदश्चैव सर्त्विजः सुबहुश्रुतान्

यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितःतत्सर्वमखिलेनोक्तं ममाख्येयमनादृतम्

तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञयाआजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः१०

ते शिष्याः समागम्य मुनिं ज्वलिततेजसम्ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम्११

श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयःसर्वदेशेषु चागच्छन्वर्जयित्वा महोदयम्१२

वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम्यदाह वचनं सर्वं शृणु त्वं मुनिपुंगव१३

क्षत्रियो याजको यस्य चण्डालस्य विशेषतःकथं सदसि भोक्तारो हविस्तस्य सुरर्षयः१४

ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम्कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः१५

एतद्वचनं नैष्ठुर्यमूचुः संरक्तलोचनाःवासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः१६

तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुंगवःक्रोधसंरक्तनयनः सरोषमिदमब्रवीत्१७

यद्दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम्भस्मीभूता दुरात्मानो भविष्यन्ति संशयः१८

अद्य ते कालपाशेन नीता वैवस्वतक्षयम्सप्तजातिशतान्येव मृतपाः सन्तु सर्वशः१९

श्वमांसनियताहारा मुष्टिका नाम निर्घृणाःविकृताश्च विरूपाश्च लोकाननुचरन्त्विमान्२०

महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत्दूषिटः सर्वलोकेषु निषादत्वं गमिष्यति२१

प्राणातिपातनिरतो निरनुक्रोशतां गतःदीर्घकालं मम क्रोधाद्दुर्गतिं वर्तयिष्यति२२

एतावदुक्त्वा वचनं विश्वामित्रो महातपाःविरराम महातेजा ऋषिमध्ये महामुनिः२३

इति श्रीरामायणे बालकाण्डे अष्टपञ्चाशः सर्गः५८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved