॥ ॐ श्री गणपतये नमः ॥

५७ सर्गः

ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम्ऋषिपुत्रशतं राम राजानमिदमब्रवीत्

प्रत्याख्यातोऽसि दुर्बुद्धे गुरुणा सत्यवादिनातं कथं समतिक्रम्य शाखान्तरमुपेयिवान्

इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः चातिक्रमितुं शक्यं वचनं सत्यवादिनः

अशक्यमिति चोवाच वसिष्ठो भगवानृषिःतं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव

बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनःयाजने भगवाञ्शक्तस्त्रैलोक्यस्यापि पार्थिव

तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम् राजा पुनरेवैतानिदं वचनमब्रवीत्

प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः

ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम्शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसिएवमुक्त्वा महात्मानो विविशुस्ते स्वमाश्रमम्

अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतःनीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्धजःचित्यमाल्यानुलेपश्च आयसाभरणोऽभवत्

तं दृष्ट्वा मन्त्रिणः सर्वे त्यक्त्वा चण्डालरूपिणम्प्राद्रवन्सहिता राम पौरा येऽस्यानुगामिनः१०

एको हि राजा काकुत्स्थ जगाम परमात्मवान्दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम्११

विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम्चण्डालरूपिणं राम मुनिः कारुण्यमागतः१२

कारुण्यात्स महातेजा वाक्यं परम धार्मिकःइदं जगाद भद्रं ते राजानं घोरदर्शनम्१३

किमागमनकार्यं ते राजपुत्र महाबलअयोध्याधिपते वीर शापाच्चण्डालतां गतः१४

अथ तद्वाक्यमाकर्ण्य राजा चण्डालतां गतःअब्रवीत्प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम्१५

प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः१६

सशरीरो दिवं यायामिति मे सौम्यदर्शनम्मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम्१७

अनृतं नोक्त पूर्वं मे वक्ष्ये कदाचनकृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे१८

यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताःगुरवश्च महात्मानः शीलवृत्तेन तोषिताः१९

धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतःपरितोषं गच्छन्ति गुरवो मुनिपुंगव२०

दैवमेव परं मन्ये पौरुषं तु निरर्थकम्दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः२१

तस्य मे परमार्तस्य प्रसादमभिकाङ्क्षतःकर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः२२

नान्यां गतिं गमिष्यामि नान्यः शरणमस्ति मेदैवं पुरुषकारेण निवर्तयितुमर्हसि२३

इति श्रीरामायणे बालकाण्डे सप्तपञ्चाशः सर्गः५७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved