॥ ॐ श्री गणपतये नमः ॥

५४ सर्गः

ततस्तानाकुलान्दृष्ट्वा विश्वामित्रास्त्रमोहितान्वसिष्ठश्चोदयामास कामधुक्सृज योगतः

तस्या हुम्भारवाज्जाताः काम्बोजा रविसंनिभाःऊधसस्त्वथ संजाताः पह्लवाः शस्त्रपाणयः

योनिदेशाच्च यवनः शकृद्देशाच्छकास्तथारोमकूपेषु मेच्छाश्च हरीताः सकिरातकाः

तैस्तन्निषूदितं सैन्यं विश्वमित्रस्य तत्क्षणात्सपदातिगजं साश्वं सरथं रघुनन्दन

दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मनाविश्वामित्रसुतानां तु शतं नानाविधायुधम्

अभ्यधावत्सुसंक्रुद्धं वसिष्ठं जपतां वरम्हुंकारेणैव तान्सर्वान्निर्ददाह महानृषिः

ते साश्वरथपादाता वसिष्ठेन महात्मनाभस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा

दृष्ट्वा विनाशितान्पुत्रान्बलं सुमहायशाःसव्रीडश्चिन्तयाविष्टो विश्वामित्रोऽभवत्तदा

संदुर इव निर्वेगो भग्नदंष्ट्र इवोरगःउपरक्त इवादित्यः सद्यो निष्प्रभतां गतः

हतपुत्रबलो दीनो लूनपक्ष इव द्विजःहतदर्पो हतोत्साहो निर्वेदं समपद्यत१०

पुत्रमेकं राज्याय पालयेति नियुज्य पृथिवीं क्षत्रधर्मेण वनमेवान्वपद्यत११

गत्वा हिमवत्पार्श्वं किंनरोरगसेवितम्महादेवप्रसादार्थं तपस्तेपे महातपाः१२

केनचित्त्वथ कालेन देवेशो वृषभध्वजःदर्शयामास वरदो विश्वामित्रं महामुनिम्१३

किमर्थं तप्यसे राजन्ब्रूहि यत्ते विवक्षितम्वरदोऽस्मि वरो यस्ते काङ्क्षितः सोऽभिधीयताम्१४

एवमुक्तस्तु देवेन विश्वामित्रो महातपाःप्रणिपत्य महादेवमिदं वचनमब्रवीत्१५

यदि तुष्टो महादेव धनुर्वेदो ममानघसाङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम्१६

यानि देवेषु चास्त्राणि दानवेषु महर्षिषुगन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ१७

तव प्रसादाद्भवतु देवदेव ममेप्सितम्एवमस्त्विति देवेशो वाक्यमुक्त्वा दिवं गतः१८

प्राप्य चास्त्राणि राजर्षिर्विश्वामित्रो महाबलःदर्पेण महता युक्तो दर्पपूर्णोऽभवत्तदा१९

विवर्धमानो वीर्येण समुद्र इव पर्वणिहतमेव तदा मेने वसिष्ठमृषिसत्तमम्२०

ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवःयैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा२१

उदीर्यमाणमस्त्रं तद्विश्वामित्रस्य धीमतःदृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः२२

वसिष्ठस्य ये शिष्यास्तथैव मृगपक्षिणःविद्रवन्ति भयाद्भीता नानादिग्भ्यः सहस्रशः२३

वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनःमुहूर्तमिव निःशब्दमासीदीरिणसंनिभम्२४

वदतो वै वसिष्ठस्य मा भैष्टेति मुहुर्मुहुःनाशयाम्यद्य गाधेयं नीहारमिव भास्करः२५

एवमुक्त्वा महातेजा वसिष्ठो जपतां वरःविश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत्२६

आश्रमं चिरसंवृद्धं यद्विनाशितवानसिदुराचारोऽसि यन्मूढ तस्मात्त्वं भविष्यसि२७

इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरःविधूम इव कालाग्निर्यमदण्डमिवापरम्२८

इति श्रीरामायणे बालकाण्डे चतुःपञ्चाशः सर्गः५४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved