॥ ॐ श्री गणपतये नमः ॥

५३ सर्गः

कामधेनुं वसिष्ठोऽपि यदा त्यजते मुनिःतदास्य शबलां राम विश्वामित्रोऽन्वकर्षत

नीयमाना तु शबला राम राज्ञा महात्मनादुःखिता चिन्तयामास रुदन्ती शोककर्शिता

परित्यक्ता वसिष्ठेन किमहं सुमहात्मनायाहं राजभृतैर्दीना ह्रियेयं भृशदुःखिता

किं मयापकृतं तस्य महर्षेर्भावितात्मनःयन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः

इति सा चिन्तयित्वा तु निःश्वस्य पुनः पुनःजगाम वेगेन तदा वसिष्ठं परमौजसं

निर्धूय तांस्तदा भृत्याञ्शतशः शत्रुसूदनजगामानिलवेगेन पादमूलं महात्मनः

शबला सा रुदन्ती क्रोशन्ती चेदमब्रवीत्वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी

भगवन्किं परित्यक्ता त्वयाहं ब्रह्मणः सुतयस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः

एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत्शोकसंतप्तहृदयां स्वसारमिव दुःखिताम्

त्वां त्यजामि शबले नापि मेऽपकृतं त्वयाएष त्वां नयते राजा बलान्मत्तो महाबलः१०

हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतःबली राजा क्षत्रियश्च पृथिव्याः पतिरेव ११

इयमक्षौहिणीपूर्णा सवाजिरथसंकुलाहस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः१२

एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत्वचनं वचनज्ञा सा ब्रह्मर्षिममितप्रभम्१३

बलं क्षत्रियस्याहुर्ब्राह्मणो बलवत्तरःब्रह्मन्ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम्१४

अप्रमेयबलं तुभ्यं त्वया बलवत्तरःविश्वामित्रो महावीर्यस्तेजस्तव दुरासदम्१५

नियुङ्क्ष्व मां महातेजस्त्वद्ब्रह्मबलसंभृताम्तस्य दर्पं बलं यत्तन्नाशयामि दुरात्मनः१६

इत्युक्तस्तु तया राम वसिष्ठः सुमहायशाःसृजस्वेति तदोवाच बलं परबलारुजम्१७

तस्या हुम्भारवोत्सृष्टाः पह्लवाः शतशो नृपनाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः१८

राजा परमक्रुद्धः क्रोधविस्फारितेक्षणःपह्लवान्नाशयामास शस्त्रैरुच्चावचैरपि१९

विश्वामित्रार्दितान्दृष्ट्वा पह्लवाञ्शतशस्तदाभूय एवासृजद्घोराञ्शकान्यवनमिश्रितान्२०

तैरासीत्संवृता भूमिः शकैर्यवनमिश्रितैःप्रभावद्भिर्महावीर्यैर्हेमकिञ्जल्कसंनिभैः२१

दीर्घासिपट्टिशधरैर्हेमवर्णाम्बरावृतैःनिर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः२२

ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच २३

इति श्रीरामायणे बालकाण्डे त्रिपञ्चाशः सर्गः५३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved