॥ ॐ श्री गणपतये नमः ॥

५२ सर्गः

एवमुक्ता वसिष्ठेन शबला शत्रुसूदनविदधे कामधुक्कामान्यस्य यस्य यथेप्सितम्

इक्षून्मधूंस्तथा लाजान्मैरेयांश्च वरासवान्पानानि महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा

उष्णाढ्यस्यौदनस्यापि राशयः पर्वतोपमाःमृष्टान्नानि सूपाश्च दधिकुल्यास्तथैव

नानास्वादुरसानां षाडवानां तथैव भाजनानि सुपूर्णानि गौडानि सहस्रशः

सर्वमासीत्सुसंतुष्टं हृष्टपुष्टजनाकुलम्विश्वामित्रबलं राम वसिष्ठेनाभितर्पितम्

विश्वामित्रोऽपि राजर्षिर्हृष्टपुष्टस्तदाभवत्सान्तः पुरवरो राजा सब्राह्मणपुरोहितः

सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदायुक्तः परेण हर्षेण वसिष्ठमिदमब्रवीत्

पूजितोऽहं त्वया ब्रह्मन्पूजार्हेण सुसत्कृतःश्रूयतामभिधास्यामि वाक्यं वाक्यविशारद

गवां शतसहस्रेण दीयतां शबला ममरत्नं हि भगवन्नेतद्रत्नहारी पार्थिवःतस्मान्मे शबलां देहि ममैषा धर्मतो द्विज

एवमुक्तस्तु भगवान्वसिष्ठो मुनिसत्तमःविश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्१०

नाहं शतसहस्रेण नापि कोटिशतैर्गवाम्राजन्दास्यामि शबलां राशिभी रजतस्य वा११

परित्यागमर्हेयं मत्सकाशादरिंदमशाश्वती शबला मह्यं कीर्तिरात्मवतो यथा१२

अस्यां हव्यं कव्यं प्राणयात्रा तथैव आयत्तमग्निहोत्रं बलिर्होमस्तथैव १३

स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथाआयत्तमत्र राजर्षे सर्वमेतन्न संशयः१४

सर्व स्वमेतत्सत्येन मम तुष्टिकरी सदाकारणैर्बहुभी राजन्न दास्ये शबलां तव१५

वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्ततःसंरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः१६

हैरण्यकक्ष्याग्रैवेयान्सुवर्णाङ्कुशभूषितान्ददामि कुञ्जराणां ते सहस्राणि चतुर्दश१७

हैरण्यानां रथानां श्वेताश्वानां चतुर्युजाम्ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान्१८

हयानां देशजातानां कुलजानां महौजसाम्सहस्रमेकं दश ददामि तव सुव्रत१९

नानावर्णविभक्तानां वयःस्थानां तथैव ददाम्येकां गवां कोटिं शबला दीयतां मम२०

एवमुक्तस्तु भगवान्विश्वामित्रेण धीमता दास्यामीति शबलां प्राह राजन्कथंचन२१

एतदेव हि मे रत्नमेतदेव हि मे धनम्एतदेव हि सर्वस्वमेतदेव हि जीवितम्२२

दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाःएतदेव हि मे राजन्विविधाश्च क्रियास्तथा२३

अदोमूलाः क्रियाः सर्वा मम राजन्न संशयःबहूनां किं प्रलापेन दास्ये कामदोहिनीम्२४

इति श्रीरामायणे बालकाण्डे द्विपञ्चाशः सर्गः५२


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved