॥ ॐ श्री गणपतये नमः ॥

५१ सर्गः

दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलःप्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम्

स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मनाआसनं चास्य भगवान्वसिष्ठो व्यादिदेश

उपविष्टाय तदा विश्वामित्राय धीमतेयथान्यायं मुनिवरः फलमूलमुपाहरत्

प्रतिगृह्य तां पूजां वसिष्ठाद्राजसत्तमःतपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत

विश्वामित्रो महातेजा वनस्पतिगणे तथासर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम्

सुखोपविष्टं राजानं विश्वामित्रं महातपाःपप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः

कच्चित्ते कुशलं राजन्कच्चिद्धर्मेण रञ्जयन्प्रजाः पालयसे राजन्राजवृत्तेन धार्मिक

कच्चित्ते सुभृता भृत्याः कच्चित्तिष्ठन्ति शासनेकच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन

कच्चिद्बले कोशे मित्रेषु परंतपकुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ

सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत्विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः१०

कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाः शुभाःमुदा परमया युक्तौ प्रीयेतां तौ परस्परम्११

ततो वसिष्ठो भगवान्कथान्ते रघुनन्दनविश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव१२

आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबलतव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे१३

सत्क्रियां तु भवानेतां प्रतीच्छतु मयोद्यताम्राजंस्त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः१४

एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिःकृतमित्यब्रवीद्राजा पूजावाक्येन मे त्वया१५

फलमूलेन भगवन्विद्यते यत्तवाश्रमेपाद्येनाचमनीयेन भगवद्दर्शनेन १६

सर्वथा महाप्राज्ञ पूजार्हेण सुपूजितःगमिष्यामि नमस्तेऽस्तु मैत्रेणेक्षस्व चक्षुषा१७

एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हिन्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः१८

बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच यथा प्रियं भगवतस्तथास्तु मुनिसत्तम१९

एवमुक्तो महातेजा वसिष्ठो जपतां वरःआजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः२०

एह्येहि शबले क्षिप्रं शृणु चापि वचो ममसबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम्भोजनेन महार्हेण सत्कारं संविधत्स्व मे२१

यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम्तत्सर्वं कामधुग्दिव्ये अभिवर्षकृते मम२२

रसेनान्नेन पानेन लेह्यचोष्येण संयुतम्अन्नानां निचयं सर्वं सृजस्व शबले त्वर२३

इति श्रीरामायणे बालकाण्डे एकपञ्चाशः सर्गः५१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved