तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः।हृष्टरोमा महातेजाः शतानन्दो महातपाः॥ १
गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः।रामसंदर्शनादेव परं विस्मयमागतः॥ २
स तौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ।शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत्॥ ३
अपि ते मुनिशार्दूल मम माता यशस्विनी।दर्शिता राजपुत्राय तपो दीर्घमुपागता॥ ४
अपि रामे महातेजो मम माता यशस्विनी।वन्यैरुपाहरत्पूजां पूजार्हे सर्वदेहिनाम्॥ ५
अपि रामाय कथितं यथावृत्तं पुरातनम्।मम मातुर्महातेजो देवेन दुरनुष्ठितम्॥ ६
अपि कौशिक भद्रं ते गुरुणा मम संगता।माता मम मुनिश्रेष्ठ रामसंदर्शनादितः॥ ७
अपि मे गुरुणा रामः पूजितः कुशिकात्मज।इहागतो महातेजाः पूजां प्राप्य महात्मनः॥ ८
अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज।इहागतेन रामेण प्रयतेनाभिवादितः॥ ९
तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः।प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम्॥ १०
नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया।संगता मुनिना पत्नी भार्गवेणेव रेणुका॥ ११
तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः।शतानन्दो महातेजा रामं वचनमब्रवीत्॥ १२
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव।विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम्॥ १३
अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभः।विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम्॥ १४
नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन।गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः॥ १५
श्रूयतां चाभिदास्यामि कौशिकस्य महात्मनः।यथाबलं यथावृत्तं तन्मे निगदतः शृणु॥ १६
राजाभूदेष धर्मात्मा दीर्घ कालमरिंदमः।धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः॥ १७
प्रजापतिसुतस्त्वासीत्कुशो नाम महीपतिः।कुशस्य पुत्रो बलवान्कुशनाभः सुधार्मिकः॥ १८
कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रुतः।गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः॥ १९
विश्वमित्रो महातेजाः पालयामास मेदिनीम्।बहुवर्षसहस्राणि राजा राज्यमकारयत्॥ २०
कदाचित्तु महातेजा योजयित्वा वरूथिनीम्।अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम्॥ २१
नगराणि च राष्ट्राणि सरितश्च तथा गिरीन्।आश्रमान्क्रमशो राजा विचरन्नाजगामह॥ २२
वसिष्ठस्याश्रमपदं नानापुष्पफलद्रुमम्।नानामृगगणाकीर्णं सिद्धचारणसेवितम्॥ २३
देवदानवगन्धर्वैः किंनरैरुपशोभितम्।प्रशान्तहरिणाकीर्णं द्विजसंघनिषेवितम्॥ २४
ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम्।तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः॥ २५
सततं संकुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिः।अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा॥ २६
फलमूलाशनैर्दान्तैर्जितरोषैर्जितेन्द्रियैः।ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः॥ २७
वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम्।ददर्श जयतां श्रेष्ठ विश्वामित्रो महाबलः॥ २८
इति श्रीरामायणे बालकाण्डे पञ्चाशः सर्गः ॥ ५०