॥ ॐ श्री गणपतये नमः ॥

५० सर्गः

तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतःहृष्टरोमा महातेजाः शतानन्दो महातपाः

गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभःरामसंदर्शनादेव परं विस्मयमागतः

तौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौशतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत्

अपि ते मुनिशार्दूल मम माता यशस्विनीदर्शिता राजपुत्राय तपो दीर्घमुपागता

अपि रामे महातेजो मम माता यशस्विनीवन्यैरुपाहरत्पूजां पूजार्हे सर्वदेहिनाम्

अपि रामाय कथितं यथावृत्तं पुरातनम्मम मातुर्महातेजो देवेन दुरनुष्ठितम्

अपि कौशिक भद्रं ते गुरुणा मम संगतामाता मम मुनिश्रेष्ठ रामसंदर्शनादितः

अपि मे गुरुणा रामः पूजितः कुशिकात्मजइहागतो महातेजाः पूजां प्राप्य महात्मनः

अपि शान्तेन मनसा गुरुर्मे कुशिकात्मजइहागतेन रामेण प्रयतेनाभिवादितः

तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिःप्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम्१०

नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मयासंगता मुनिना पत्नी भार्गवेणेव रेणुका११

तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतःशतानन्दो महातेजा रामं वचनमब्रवीत्१२

स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघवविश्वामित्रं पुरस्कृत्य महर्षिमपराजितम्१३

अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभःविश्वामित्रो महातेजा वेत्स्येनं परमां गतिम्१४

नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चनगोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः१५

श्रूयतां चाभिदास्यामि कौशिकस्य महात्मनःयथाबलं यथावृत्तं तन्मे निगदतः शृणु१६

राजाभूदेष धर्मात्मा दीर्घ कालमरिंदमःधर्मज्ञः कृतविद्यश्च प्रजानां हिते रतः१७

प्रजापतिसुतस्त्वासीत्कुशो नाम महीपतिःकुशस्य पुत्रो बलवान्कुशनाभः सुधार्मिकः१८

कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रुतःगाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः१९

विश्वमित्रो महातेजाः पालयामास मेदिनीम्बहुवर्षसहस्राणि राजा राज्यमकारयत्२०

कदाचित्तु महातेजा योजयित्वा वरूथिनीम्अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम्२१

नगराणि राष्ट्राणि सरितश्च तथा गिरीन्आश्रमान्क्रमशो राजा विचरन्नाजगामह२२

वसिष्ठस्याश्रमपदं नानापुष्पफलद्रुमम्नानामृगगणाकीर्णं सिद्धचारणसेवितम्२३

देवदानवगन्धर्वैः किंनरैरुपशोभितम्प्रशान्तहरिणाकीर्णं द्विजसंघनिषेवितम्२४

ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम्तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः२५

सततं संकुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिःअब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा२६

फलमूलाशनैर्दान्तैर्जितरोषैर्जितेन्द्रियैःऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः२७

वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम्ददर्श जयतां श्रेष्ठ विश्वामित्रो महाबलः२८

इति श्रीरामायणे बालकाण्डे पञ्चाशः सर्गः५०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved