॥ ॐ श्री गणपतये नमः ॥

४९ सर्गः

ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सहविश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत्

रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणःसाध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः

बहूनीह सहस्राणि नानादेशनिवासिनाम्ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम्

ऋषिवाटाश्च दृश्यन्ते शकटीशतसंकुलाःदेशो विधीयतां ब्रह्मन्यत्र वत्स्यामहे वयम्

रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिःनिवेशमकरोद्देशे विविक्ते सलिलायुते

विश्वामित्रं मुनिश्रेष्ठं श्रुत्वा नृपतिस्तदाशतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम्

ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम्विश्वामित्राय धर्मेण ददुर्मन्त्रपुरस्कृतम्

प्रतिगृह्य तु तां पूजां जनकस्य महात्मनःपप्रच्छ कुशलं राज्ञो यज्ञस्य निरामयम्

तांश्चापि मुनीन्पृष्ट्वा सोपाध्याय पुरोधसःयथान्यायं ततः सर्वैः समागच्छत्प्रहृष्टवान्

अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषतआसने भगवानास्तां सहैभिर्मुनिसत्तमैः१०

जनकस्य वचः श्रुत्वा निषसाद महामुनिःपुरोधा ऋत्विजश्चैव राजा सह मन्त्रिभिः११

आसनेषु यथान्यायमुपविष्टान्समन्ततःदृष्ट्वा नृपतिस्तत्र विश्वामित्रमथाब्रवीत्१२

अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृताअद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया१३

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवयज्ञोपसदनं ब्रह्मन्प्राप्तोऽसि मुनिभिः सह१४

द्वादशाहं तु ब्रह्मर्षे शेषमाहुर्मनीषिणःततो भागार्थिनो देवान्द्रष्टुमर्हसि कौशिक१५

इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदापुनस्तं परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः१६

इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौगजसिंहगती वीरौ शार्दूलवृषभोपमौ१७

पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौअश्विनाविव रूपेण समुपस्थितयौवनौ१८

यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौकथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने१९

वरायुधधरौ वीरौ कस्य पुत्रौ महामुनेभूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्२०

परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैःकाकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः२१

तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनःन्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ२२

सिद्धाश्रमनिवासं राक्षसानां वधं तथातच्चागमनमव्यग्रं विशालायाश्च दर्शनम्२३

अहल्यादर्शनं चैव गौतमेन समागमम्महाधनुषि जिज्ञासां कर्तुमागमनं तथा२४

एतत्सर्वं महातेजा जनकाय महात्मनेनिवेद्य विररामाथ विश्वामित्रो महामुनिः२५

इति श्रीरामायणे बालकाण्डे एकोनपञ्चाशः सर्गः४९


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved