॥ ॐ श्री गणपतये नमः ॥

४६ सर्गः

सप्तधा तु कृते गर्भे दितिः परमदुःखितासहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत्

ममापराधाद्गर्भोऽयं सप्तधा विफलीकृतःनापराधोऽस्ति देवेश तवात्र बलसूदन

प्रियं तु कृतमिच्छामि मम गर्भविपर्ययेमरुतां सप्तं सप्तानां स्थानपाला भवन्त्विमे

वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रकाःमारुता इति विख्याता दिव्यरूपा ममात्मजाः

ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरःदिवि वायुरिति ख्यातस्तृतीयोऽपि महायशाः

चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात्संचरिष्यन्ति भद्रं ते देवभूता ममात्मजाःत्वत्कृतेनैव नाम्ना मारुता इति विश्रुताः

तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरंदरःउवाच प्राञ्जलिर्वाक्यं दितिं बलनिषूदनः

सर्वमेतद्यथोक्तं ते भविष्यति संशयःविचरिष्यन्ति भद्रं ते देवभूतास्तवात्मजाः

एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवनेजग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम्

एष देशः काकुत्स्थ महेन्द्राध्युषितः पुरादितिं यत्र तपः सिद्धामेवं परिचचार सः१०

इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकःअलम्बुषायामुत्पन्नो विशाल इति विश्रुतः११

तेन चासीदिह स्थाने विशालेति पुरी कृता१२

विशालस्य सुतो राम हेमचन्द्रो महाबलःसुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः१३

सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतःधूम्राश्वतनयश्चापि सृञ्जयः समपद्यत१४

सृञ्जयस्य सुतः श्रीमान्सहदेवः प्रतापवान्कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः१५

कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान्सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः१६

तस्य पुत्रो महातेजाः संप्रत्येष पुरीमिमाम्आवसत्यमरप्रख्यः सुमतिर्नाम दुर्जयः१७

इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाःदीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः१८

इहाद्य रजनीं राम सुखं वत्स्यामहे वयम्श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि१९

सुमतिस्तु महातेजा विश्वामित्रमुपागतम्श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन्महायशाः२०

पूजां परमां कृत्वा सोपाध्यायः सबान्धवःप्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत्२१

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुनेसंप्राप्तो दर्शनं चैव नास्ति धन्यतरो मम२२

इति श्रीरामायणे बालकाण्डे षट्चत्वारिंशः सर्गः४६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved