॥ ॐ श्री गणपतये नमः ॥

४४ सर्गः

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणःविस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत्

अत्यद्भुतमिदं ब्रह्मन्कथितं परमं त्वयागङ्गावतरणं पुण्यं सागरस्य पूरणम्

तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदाजगाम चिन्तयानस्य विश्वामित्रकथां शुभाम्

ततः प्रभाते विमले विश्वामित्रं महामुनिम्उवाच राघवो वाक्यं कृताह्निकमरिंदमः

गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम्क्षणभूतेव सा रात्रिः संवृत्तेयं महातपःइमां चिन्तयतः सर्वां निखिलेन कथां तव

तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनःसंतारं कारयामास सर्षिसंघः सराघवः

उत्तरं तीरमासाद्य संपूज्यर्षिगणं तथगङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम्

ततो मुनिवरस्तूर्णं जगाम सहराघवःविशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा

अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम्पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम्१०

कतरो राजवंशोऽयं विशालायां महामुनेश्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे११

तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुंगवःआख्यातुं तत्समारेभे विशालस्य पुरातनम्१२

श्रूयतां राम शक्रस्य कथां कथयतः शुभाम्अस्मिन्देशे हि यद्वृत्तं शृणु तत्त्वेन राघव१३

पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाःअदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः१४

ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम्अमरा निर्जराश्चैव कथं स्याम निरामयाः१५

तेषां चिन्तयतां राम बुद्धिरासीद्विपश्चिताम्क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै१६

ततो निश्चित्य मथनं योक्त्रं कृत्वा वासुकिम्मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः१७

अथ धन्वन्तरिर्नाम अप्सराश्च सुवर्चसःअप्सु निर्मथनादेव रसात्तस्माद्वरस्त्रियःउत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्१८

षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः१९

ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाःअप्रतिग्रहणाच्चैव तेन साधारणाः स्मृताः२०

वरुणस्य ततः कन्या वारुणी रघुनन्दनउत्पपात महाभागा मार्गमाणा परिग्रहम्२१

दितेः पुत्रा तां राम जगृहुर्वरुणात्मजाम्अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्२२

असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताःहृष्टाः प्रमुदिताश्चासन्वारुणी ग्रहणात्सुराः२३

उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं कौस्तुभम्उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्२४

अथ तस्य कृते राम महानासीत्कुलक्षयःअदितेस्तु ततः पुत्रा दितेः पुत्राण सूदयन्२५

अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्निरेतस्मिन्घोरे महायुद्धे दैतेयादित्ययोर्भृशम्२६

निहत्य दितिपुत्रांस्तु राज्यं प्राप्य पुरंदरःशशास मुदितो लोकान्सर्षिसंघान्सचारणान्२७

इति श्रीरामायणे बालकाण्डे चतुश्चत्वारिंशः सर्गः४४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved