॥ ॐ श्री गणपतये नमः ॥

४१ सर्गः

कालधर्मं गते राम सगरे प्रकृतीजनाःराजानं रोचयामासुरंशुमन्तं सुधार्मिकम्

राजा सुमहानासीदंशुमान्रघुनन्दनतस्य पुत्रो महानासीद्दिलीप इति विश्रुतः

तस्मिन्राज्यं समावेश्य दिलीपे रघुनन्दनहिमवच्छिखरे रम्ये तपस्तेपे सुदारुणम्

द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाःतपोवनगतो राजा स्वर्गं लेभे तपोधनः

दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम्दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत

कथं गङ्गावतरणं कथं तेषां जलक्रियातारयेयं कथं चैतानिति चिन्ता परोऽभवत्

तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनःपुत्रो भगीरथो नाम जज्ञे परमधार्मिकः

दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान्त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत्

अगत्वा निश्चयं राजा तेषामुद्धरणं प्रतिव्याधिना नरशार्दूल कालधर्ममुपेयिवान्

इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणाराज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः१०

भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दनअनपत्यो महातेजाः प्रजाकामः चाप्रजः११

तपो दीर्घमातिष्ठद्गोकर्णे रघुनन्दनऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः१२

तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतःसुप्रीतो भगवान्ब्रह्मा प्रजानां पतिरीश्वरः१३

ततः सुरगणैः सार्धमुपागम्य पितामहःभगीरथं महात्मानं तप्यमानमथाब्रवीत्१४

भगीरथ महाभाग प्रीतस्तेऽहं जनेश्वरतपसा सुतप्तेन वरं वरय सुव्रत१५

तमुवाच महातेजाः सर्वलोकपितामहम्भगीरथो महाभागः कृताञ्जलिरवस्थितः१६

यदि मे भगवान्प्रीतो यद्यस्ति तपसः फलम्सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः१७

गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम्स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः१८

देया संततिर्देव नावसीदेत्कुलं नःइक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः१९

उक्तवाक्यं तु राजानं सर्वलोकपितामहःप्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम्२०

मनोरथो महानेष भगीरथ महारथएवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन२१

इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुतातां वै धारयितुं राजन्हरस्तत्र नियुज्यताम्२२

गङ्गायाः पतनं राजन्पृथिवी सहिष्यतेतां वै धारयितुं वीर नान्यं पश्यामि शूलिनः२३

तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत्जगाम त्रिदिवं देवः सह सर्वैर्मरुद्गणैः२४

इति श्रीरामायणे बालकाण्डे एकचत्वारिंशः सर्गः४१


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved