॥ ॐ श्री गणपतये नमः ॥

४० सर्गः

पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दननप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा

शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसापितॄणां गतिमन्विच्छ येन चाश्वोऽपहारितः

अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम्

अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपिसिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः

एवमुक्तोंऽशुमान्सम्यक्सगरेण महात्मनाधनुरादाय खड्गं जगाम लघुविक्रमः

खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिःप्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः

दैत्यदानवरक्षोभिः पिशाचपतगोरगैःपूज्यमानं महातेजा दिशागजमपश्यत

तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम्पितॄन्स परिपप्रच्छ वाजिहर्तारमेव

दिशागजस्तु तच्छ्रुत्वा प्रीत्याहांशुमतो वचःआसमञ्जकृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि

तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान्यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे१०

तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैःपूजितः सहयश्चैव गन्तासीत्यभिचोदितः११

तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमःभस्मराशीकृता यत्र पितरस्तस्य सागराः१२

दुःखवशमापन्नस्त्वसमञ्जसुतस्तदाचुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः१३

यज्ञियं हयं तत्र चरन्तमविदूरतःददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः१४

ददर्श पुरुषव्याघ्रो कर्तुकामो जलक्रियाम्सलिलार्थी महातेजा चापश्यज्जलाशयम्१५

विसार्य निपुणां दृष्टिं ततोऽपश्यत्खगाधिपम्पितॄणां मातुलं राम सुपर्णमनिलोपमम्१६

चैनमब्रवीद्वाक्यं वैनतेयो महाबलःमा शुचः पुरुषव्याघ्र वधोऽयं लोकसंमतः१७

कपिलेनाप्रमेयेन दग्धा हीमे महाबलाःसलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम्१८

गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभभस्मराशीकृतानेतान्पावयेल्लोकपावनी१९

तया क्लिन्नमिदं भस्म गङ्गया लोककान्तयाषष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति२०

गच्छ चाश्वं महाभाग संगृह्य पुरुषर्षभयज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि२१

सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान्त्वरितं हयमादाय पुनरायान्महायशाः२२

ततो राजानमासाद्य दीक्षितं रघुनन्दनन्यवेदयद्यथावृत्तं सुपर्णवचनं तथा२३

तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपःयज्ञं निर्वर्तयामास यथाकल्पं यथाविधि२४

स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिःगङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत२५

अगत्वा निश्चयं राजा कालेन महता महान्त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः२६

इति श्रीरामायणे बालकाण्डे चत्वारिंशः सर्गः४०


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved