॥ ॐ श्री गणपतये नमः ॥

३८ सर्गः

विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दनउवाच परमप्रीतो मुनिं दीप्तमिवानलम्

श्रोतुमिछामि भद्रं ते विस्तरेण कथामिमाम्पूर्वको मे कथं ब्रह्मन्यज्ञं वै समुपाहरत्

विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निवश्रूयतां विस्तरो राम सगरस्य महात्मनः

शंकरश्वशुरो नाम हिमवानचलोत्तमःविन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम्

तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञः पुरुषोत्तम हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि

तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथःअंशुमानकरोत्तात सगरस्य मते स्थितः

तस्य पर्वणि तं यज्ञं यजमानस्य वासवःराक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत्

ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनःउपाध्याय गणाः सर्वे यजमानमथाब्रुवन्

अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयतेहर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम्

यज्ञच्छिद्रं भवत्येतत्सर्वेषामशिवाय नःतत्तथा क्रियतां राजन्यथाछिद्रः क्रतुर्भवेत्१०

उपाध्याय वचः श्रुत्वा तस्मिन्सदसि पार्थिवःषष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ११

गतिं पुत्रा पश्यामि रक्षसां पुरुषर्षभाःमन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः१२

तद्गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वःसमुद्रमालिनीं सर्वां पृथिवीमनुगच्छत१३

एकैकं योजनं पुत्रा विस्तारमभिगच्छत१४

यावत्तुरगसंदर्शस्तावत्खनत मेदिनीम्तमेव हयहर्तारं मार्गमाणा ममाज्ञया१५

दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम्इह स्थास्यामि भद्रं वो यावत्तुरगदर्शनम्१६

इत्युक्त्वा हृष्टमनसो राजपुत्रा महाबलाःजग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः१७

योजनायामविस्तारमेकैको धरणीतलम्बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर्भुजैः१८

शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैःभिद्यमाना वसुमती ननाद रघुनन्दन१९

नागानां वध्यमानानामसुराणां राघवराक्षसानां दुर्धर्षः सत्त्वानां निनदोऽभवत्२०

योजनानां सहस्राणि षष्टिं तु रघुनन्दनबिभिदुर्धरणीं वीरा रसातलमनुत्तमम्२१

एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाःखनन्तो नृपशार्दूल सर्वतः परिचक्रमुः२२

ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाःसंभ्रान्तमनसः सर्वे पितामहमुपागमन्२३

ते प्रसाद्य महात्मानं विषण्णवदनास्तदाऊचुः परमसंत्रस्ताः पितामहमिदं वचः२४

भगवन्पृथिवी सर्वा खन्यते सगरात्मजैःबहवश्च महात्मानो वध्यन्ते जलचारिणः२५

अयं यज्ञहनोऽस्माकमनेनाश्वोऽपनीयतेइति ते सर्वभूतानि निघ्नन्ति सगरात्मजः२६

इति श्रीरामायणे बालकाण्डे अष्टत्रिंशः सर्गः३८


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved