॥ ॐ श्री गणपतये नमः ॥

३७ सर्गः

तां कथां कौशिको रामे निवेद्य मधुराक्षरम्पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत्

अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपःसगरो नाम धर्मात्मा प्रजाकामः चाप्रजः

वैदर्भदुहिता राम केशिनी नाम नामतःज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी

अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुविद्वितीया सगरस्यासीत्पत्नी सुमतिसंज्ञिता

ताभ्यां सह तदा राजा पत्नीभ्यां तप्तवांस्तपःहिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ

अथ वर्ष शते पूर्णे तपसाराधितो मुनिःसगराय वरं प्रादाद्भृगुः सत्यवतां वरः

अपत्यलाभः सुमहान्भविष्यति तवानघकीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ

एका जनयिता तात पुत्रं वंशकरं तवषष्टिं पुत्रसहस्राणि अपरा जनयिष्यति

भाषमाणं नरव्याघ्रं राजपत्न्यौ प्रसाद्य तम्ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा

एकः कस्याः सुतो ब्रह्मन्का बहूञ्जनयिष्यतिश्रोतुमिच्छावहे ब्रह्मन्सत्यमस्तु वचस्तव१०

तयोस्तद्वचनं श्रुत्वा भृगुः परम धार्मिकःउवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम्११

एको वंशकरो वास्तु बहवो वा महाबलाःकीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति१२

मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दनपुत्रं वंशकरं राम जग्राह नृपसंनिधौ१३

षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदामहोत्साहान्कीर्तिमतो जग्राह सुमतिः सुतान्१४

प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य जगाम स्वपुरं राजा सभार्या रघुनन्दन१५

अथ काले गते तस्मिञ्ज्येष्ठा पुत्रं व्यजायतअसमञ्ज इति ख्यातं केशिनी सगरात्मजम्१६

सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायतषष्टिः पुत्रसहस्राणि तुम्बभेदाद्विनिःसृताः१७

घृतपूर्णेषु कुम्भेषु धात्र्यस्तान्समवर्धयन्कालेन महता सर्वे यौवनं प्रतिपेदिरे१८

अथ दीर्घेण कालेन रूपयौवनशालिनःषष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा१९

ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसंभवःबालान्गृहीत्वा तु जले सरय्वा रघुनन्दनप्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान्निरीक्ष्य वै२०

पौराणामहिते युक्तः पित्रा निर्वासितः पुरात्२१

तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान्संमतः सर्वलोकस्य सर्वस्यापि प्रियंवदः२२

ततः कालेन महता मतिः समभिजायतसगरस्य नरश्रेष्ठ यजेयमिति निश्चिता२३

कृत्वा निश्चयं राजा सोपाध्यायगणस्तदायज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे२४

इति श्रीरामायणे बालकाण्डे सप्तत्रिंशः सर्गः३७


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved