॥ ॐ श्री गणपतये नमः ॥

३६ सर्गः

तप्यमाने तपो देवे देवाः सर्षिगणाः पुरासेनापतिमभीप्सन्तः पितामहमुपागमन्

ततोऽब्रुवन्सुराः सर्वे भगवन्तं पितामहम्प्रणिपत्य शुभं वाक्यं सेन्द्राः साग्निपुरोगमाः

यो नः सेनापतिर्देव दत्तो भगवता पुरा तपः परमास्थाय तप्यते स्म सहोमया

यदत्रानन्तरं कार्यं लोकानां हितकाम्ययासंविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः

देवतानां वचः श्रुत्वा सर्वलोकपितामहःसान्त्वयन्मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत्

शैलपुत्र्या यदुक्तं तन्न प्रजास्यथ पत्निषुतस्या वचनमक्लिष्टं सत्यमेव संशयः

इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनःजनयिष्यति देवानां सेनापतिमरिंदमम्

ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम्उमायास्तद्बहुमतं भविष्यति संशयः

तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दनप्रणिपत्य सुराः सर्वे पितामहमपूजयन्

ते गत्वा पर्वतं राम कैलासं धातुमण्डितम्अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः१०

देवकार्यमिदं देव समाधत्स्व हुताशनशैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज११

देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकःगर्भं धारय वै देवि देवतानामिदं प्रियम्१२

इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत् तस्या महिमां दृष्ट्वा समन्तादवकीर्यत१३

समन्ततस्तदा देवीमभ्यषिञ्चत पावकःसर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन१४

तमुवाच ततो गङ्गा सर्वदेवपुरोहितम्अशक्ता धारणे देव तव तेजः समुद्धतम्दह्यमानाग्निना तेन संप्रव्यथितचेतना१५

अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनःइह हैमवते पादे गर्भोऽयं संनिवेश्यताम्१६

श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम्उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ१७

यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम्काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम्१८

ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायतमलं तस्याभवत्तत्र त्रपुसीसकमेव १९

तदेतद्धरणीं प्राप्य नानाधातुरवर्धत२०

निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम्सर्वं पर्वतसंनद्धं सौवर्णमभवद्वनम्२१

जातरूपमिति ख्यातं तदा प्रभृति राघवसुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम्२२

तं कुमारं ततो जातं सेन्द्राः सहमरुद्गणाःक्षीरसंभावनार्थाय कृत्तिकाः समयोजयन्२३

ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम्ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः२४

ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन्पुत्रस्त्रैलोक्य विख्यातो भविष्यति संशयः२५

तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवेस्नापयन्परया लक्ष्म्या दीप्यमानमिवानलम्२६

स्कन्द इत्यब्रुवन्देवाः स्कन्नं गर्भपरिस्रवात्कार्तिकेयं महाभागं काकुत्स्थज्वलनोपमम्२७

प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम्षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः२८

गृहीत्वा क्षीरमेकाह्ना सुकुमार वपुस्तदाअजयत्स्वेन वीर्येण दैत्यसैन्यगणान्विभुः२९

सुरसेनागणपतिं ततस्तममलद्युतिम्अभ्यषिञ्चन्सुरगणाः समेत्याग्निपुरोगमाः३०

एष ते राम गङ्गाया विस्तरोऽभिहितो मयाकुमारसंभवश्चैव धन्यः पुण्यस्तथैव ३१

इति श्रीरामायणे बालकाण्डे षट्त्रिंशः सर्गः३६


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved