॥ ॐ श्री गणपतये नमः ॥

३५ सर्गः

उक्त वाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौप्रतिनन्द्य कथां वीरावूचतुर्मुनिपुंगवम्

धर्मयुक्तमिदं ब्रह्मन्कथितं परमं त्वयादुहितुः शैलराजस्य ज्येष्ठाय वक्तुमर्हसि

विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसंभवम्त्रीन्पथो हेतुना केन पावयेल्लोकपावनी

कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमात्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता

तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनःनिखिलेन कथां सर्वामृषिमध्ये न्यवेदयत्

पुरा राम कृतोद्वाहः शितिकण्ठो महातपाःदृष्ट्वा स्पृहया देवीं मैथुनायोपचक्रमे

शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् चापि तनयो राम तस्यामासीत्परंतप

ततो देवाः समुद्विग्नाः पितामहपुरोगमाःयदिहोत्पद्यते भूतं कस्तत्प्रतिसहिष्यते

अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन्देवदेव महादेव लोकस्यास्य हिते रतसुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि

लोका धारयिष्यन्ति तव तेजः सुरोत्तमब्राह्मेण तपसा युक्तो देव्या सह तपश्चर१०

त्रैलोक्यहितकामार्थं तेजस्तेजसि धारयरक्ष सर्वानिमाँल्लोकान्नालोकं कर्तुमर्हसि११

देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरःबाढमित्यब्रवीत्सर्वान्पुनश्चेदमुवाच १२

धारयिष्याम्यहं तेजस्तेजस्येव सहोमयात्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु१३

यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम्धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः१४

एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम्यत्तेजः क्षुभितं ह्येतत्तद्धरा धारयिष्यति१५

एवमुक्तः सुरपतिः प्रमुमोच महीतलेतेजसा पृथिवी येन व्याप्ता सगिरिकानना१६

ततो देवाः पुनरिदमूचुश्चाथ हुताशनम्प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः१७

तदग्निना पुनर्व्याप्तं संजातः श्वेतपर्वतःदिव्यं शरवणं चैव पावकादित्यसंनिभम्यत्र जातो महातेजाः कार्तिकेयोऽग्निसंभवः१८

अथोमां शिवं चैव देवाः सर्षि गणास्तदापूजयामासुरत्यर्थं सुप्रीतमनसस्ततः१९

अथ शैल सुता राम त्रिदशानिदमब्रवीत्समन्युरशपत्सर्वान्क्रोधसंरक्तलोचना२०

यस्मान्निवारिता चैव संगता पुत्रकाम्ययाअपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथअद्य प्रभृति युष्माकमप्रजाः सन्तु पत्नयः२१

एवमुक्त्वा सुरान्सर्वाञ्शशाप पृथिवीमपिअवने नैकरूपा त्वं बहुभार्या भविष्यसि२२

पुत्रकृतां प्रीतिं मत्क्रोधकलुषी कृताप्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती२३

तान्सर्वान्व्रीडितान्दृष्ट्वा सुरान्सुरपतिस्तदागमनायोपचक्राम दिशं वरुणपालिताम्२४

गत्वा तप आतिष्ठत्पार्श्वे तस्योत्तरे गिरेःहिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः२५

एष ते विस्तरो राम शैलपुत्र्या निवेदितःगङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः२६

इति श्रीरामायणे बालकाण्डे पञ्चत्रिंशः सर्गः३५


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved