॥ ॐ श्री गणपतये नमः ॥

३४ सर्गः

उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिःनिशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत

सुप्रभाता निशा राम पूर्वा संध्या प्रवर्ततेउत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय

तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम्गमनं रोचयामास वाक्यं चेदमुवाच

अयं शोणः शुभजलो गाधः पुलिनमण्डितःकतरेण पथा ब्रह्मन्संतरिष्यामहे वयम्

एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम्एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः

ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदाजाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम्

तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम्बभूवुर्मुदिताः सर्वे मुनयः सहराघवाःतस्यास्तीरे ततश्चक्रुस्ते आवासपरिग्रहम्

ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताःहुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः

विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाःविश्वामित्रं महात्मानं परिवार्य समन्ततः

संप्रहृष्टमना रामो विश्वामित्रमथाब्रवीत्भगवञ्श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम्त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम्१०

चोदितो राम वाक्येन विश्वामित्रो महामुनिःवृद्धिं जन्म गङ्गाया वक्तुमेवोपचक्रमे११

शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान्तस्य कन्या द्वयं राम रूपेणाप्रतिमं भुवि१२

या मेरुदुहिता राम तयोर्माता सुमध्यमानाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया१३

तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुताउमा नाम द्वितीयाभूत्कन्या तस्यैव राघव१४

अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षयाशैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम्१५

ददौ धर्मेण हिमवांस्तनयां लोकपावनीम्स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया१६

प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणःगङ्गामादाय तेऽगच्छन्कृतार्थेनान्तरात्मना१७

या चान्या शैलदुहिता कन्यासीद्रघुनन्दनउग्रं सा व्रतमास्थाय तपस्तेपे तपोधना१८

उग्रेण तपसा युक्तां ददौ शैलवरः सुताम्रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम्१९

एते ते शैल राजस्य सुते लोकनमस्कृतेगङ्गा सरितां श्रेष्ठा उमा देवी राघव२०

एतत्ते धर्ममाख्यातं यथा त्रिपथगा नदीखं गता प्रथमं तात गतिं गतिमतां वर२१

इति श्रीरामायणे बालकाण्डे चतुस्त्रिंशः सर्गः३४


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved