॥ ॐ श्री गणपतये नमः ॥

३३ सर्गः

कृतोद्वाहे गते तस्मिन्ब्रह्मदत्ते राघवअपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत्

इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम्उवाच परमप्रीतः कुशो ब्रह्मसुतस्तदा

पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकःगाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके शाश्वतीम्

एवमुक्त्वा कुशो राम कुशनाभं महीपतिम्जगामाकाशमाविश्य ब्रह्मलोकं सनातनम्

कस्यचित्त्वथ कालस्य कुशनाभस्य धीमतःजज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः

पिता मम काकुत्स्थ गाधिः परमधार्मिकःकुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन

पूर्वजा भगिनी चापि मम राघव सुव्रतानाम्ना सत्यवती नाम ऋचीके प्रतिपादिता

सशरीरा गता स्वर्गं भर्तारमनुवर्तिनीकौशिकी परमोदारा सा प्रवृत्ता महानदी

दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रितालोकस्य हितकामार्थं प्रवृत्ता भगिनी मम

ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम्भगिन्याः स्नेहसंयुक्तः कौशिक्या रघुनन्दन१०

सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठितापतिव्रता महाभागा कौशिकी सरितां वरा११

अहं हि नियमाद्राम हित्वा तां समुपागतःसिद्धाश्रममनुप्राप्य सिद्धोऽस्मि तव तेजसा१२

एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तितादेशस्य महाबाहो यन्मां त्वं परिपृच्छसि१३

गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो ममनिद्रामभ्येहि भद्रं ते मा भूद्विघ्नोऽध्वनीह नः१४

निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणःनैशेन तमसा व्याप्ता दिशश्च रघुनन्दन१५

शनैर्वियुज्यते संध्या नभो नेत्रैरिवावृतम्नक्षत्रतारागहनं ज्योतिर्भिरवभासते१६

उत्तिष्ठति शीतांशुः शशी लोकतमोनुदःह्लादयन्प्राणिनां लोके मनांसि प्रभया विभो१७

नैशानि सर्वभूतानि प्रचरन्ति ततस्ततःयक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः१८

एवमुक्त्वा महातेजा विरराम महामुनिःसाधु साध्विति तं सर्वे मुनयो ह्यभ्यपूजयन्१९

रामोऽपि सह सौमित्रिः किंचिदागतविस्मयःप्रशस्य मुनिशार्दूलं निद्रां समुपसेवते२०

इति श्रीरामायणे बालकाण्डे त्रयस्त्रिंशः सर्गः३३


"वाल्मीकिरामायणम् Baroda Critical Edition"CC0. No rights reserved